॥ दशक चौथा : नवविधा भक्तिनाम॥ ४॥ || daśaka cauthā : navavidhā bhaktināma || 4|| समास पहिला : श्रवणभक्ती samāsa pahilā : śravaṇabhaktī ॥ श्रीराम॥ || śrīrāma || जयजय जी गणनाथा। तूं विद्यावैभवें समर्था। अध्यात्मविद्येच्या परमार्था। मज बोलवावें॥ १॥ jayajaya jī gaṇanāthā | tūṁ vidyāvaibhaveṁ samarthā | adhyātmavidyecyā paramārthā | maja bolavāveṁ || 1|| नमूं शारदा वेदजननी। सकळ सिद्धि जयेचेनी। मानस प्रवर्तलें मननीं। स्फूर्तिरूपें॥ २॥ namūṁ śāradā vedajananī | sakaḻa siddhi jayecenī | mānasa pravartaleṁ mananīṁ | sphūrtirūpeṁ || 2|| आतां आठऊं सद्‍गुरु। जो पराचाहि परु। जयाचेनि ज्ञानविचारु। कळों लागे॥ ३॥ ātāṁ āṭhaūṁ sadguru | jo parācāhi paru | jayāceni jñānavicāru | kaḻoṁ lāge || 3|| श्रोतेन पुसिलें बरवें। भगवद्भजन कैसें करावें। म्हणौनि बोलिलें स्वभावें। ग्रंथांतरीं॥ ४॥ śrotena pusileṁ baraveṁ | bhagavadbhajana kaiseṁ karāveṁ | mhaṇauni bolileṁ svabhāveṁ | graṁthāṁtarīṁ || 4|| सावध हो‍ऊन श्रोतेजन। ऐका नवविधा भजन। सत्‍शास्त्रीं बोलिले पावन-। हो‍ईजे येणें॥ ५॥ sāvadha hoūna śrotejana | aikā navavidhā bhajana | satśāstrīṁ bolile pāvana- | hoīje yeṇeṁ || 5|| श्लोक॥ श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम्॥ śloka || śravaṇaṁ kīrtanaṁ viṣṇoḥ smaraṇaṁ pādasevanam | arcanaṁ vaṁdanaṁ dāsyaṁ sakhyamātmanivedanam || नवविधा भजन बोलिलें। तेंचि पुढें प्रांजळ केलें। श्रोतीं अवधान दिधलें। पाहिजे आतां॥ ६॥ navavidhā bhajana bolileṁ | teṁci puḍheṁ prāṁjaḻa keleṁ | śrotīṁ avadhāna didhaleṁ | pāhije ātāṁ || 6|| प्रथम भजन ऐसें जाण। हरिकथापुराणश्रवण। नाना अध्यात्मनिरूपण। ऐकत जावें॥ ७॥ prathama bhajana aiseṁ jāṇa | harikathāpurāṇaśravaṇa | nānā adhyātmanirūpaṇa | aikata jāveṁ || 7|| कर्ममार्ग उपासनामार्ग। ज्ञानमार्ग सिद्धांतमार्ग। योगमार्ग वैराग्यमार्ग। ऐकत जावे॥ ८॥ karmamārga upāsanāmārga | jñānamārga siddhāṁtamārga | yogamārga vairāgyamārga | aikata jāve || 8|| नाना व्रतांचे महिमे। नाना तीर्थांचे महिमे। नाना दानांचे महिमे। ऐकत जावे॥ ९॥ nānā vratāṁce mahime | nānā tīrthāṁce mahime | nānā dānāṁce mahime | aikata jāve || 9|| नाना माहात्म्यें नाना स्थानें। नाना मंत्र नाना साधनें। नाना तपें पुरश्चरणें। ऐकत जावीं॥ १०॥ nānā māhātmyeṁ nānā sthāneṁ | nānā maṁtra nānā sādhaneṁ | nānā tapeṁ puraścaraṇeṁ | aikata jāvīṁ || 10|| दुग्धाहारी निराहारी। फळाहारी पर्णाहारी। तृणाहारी नानाहारी। कैसे ते ऐकावे॥ ११॥ dugdhāhārī nirāhārī | phaḻāhārī parṇāhārī | tṛṇāhārī nānāhārī | kaise te aikāve || 11|| उष्णवास जळवास। सीतवास आरण्यवास। भूगर्भ आणी आकाशवास। कैसे ते ऐकावे॥ १२॥ uṣṇavāsa jaḻavāsa | sītavāsa āraṇyavāsa | bhūgarbha āṇī ākāśavāsa | kaise te aikāve || 12|| जपी तपी तामस योगी। नाना निग्रह हटयोगी। शाक्तआगम आघोरयोगी। कैसे ते ऐकावे॥ १३॥ japī tapī tāmasa yogī | nānā nigraha haṭayogī | śāktaāgama āghorayogī | kaise te aikāve || 13|| नाना मुद्रा नाना आसनें। नाना देखणीं लक्षस्थानें। पिंडज्ञानें तत्वज्ञानें। कैसीं तें ऐकावीं॥ १४॥ nānā mudrā nānā āsaneṁ | nānā dekhaṇīṁ lakṣasthāneṁ | piṁḍajñāneṁ tatvajñāneṁ | kaisīṁ teṁ aikāvīṁ || 14|| नाना पिंडांची रचना। नाना भूगोळरचना। नाना सृष्टीची रचना। कैसी ते ऐकावी॥ १५॥ nānā piṁḍāṁcī racanā | nānā bhūgoḻaracanā | nānā sṛṣṭīcī racanā | kaisī te aikāvī || 15|| चंद्र सूर्य तारामंडळें। ग्रहमंडळें मेघमंडळें। येकवीस स्वर्गें सप्त पाताळें। कैसीं ते ऐकावीं॥ १६॥ caṁdra sūrya tārāmaṁḍaḻeṁ | grahamaṁḍaḻeṁ meghamaṁḍaḻeṁ | yekavīsa svargeṁ sapta pātāḻeṁ | kaisīṁ te aikāvīṁ || 16|| ब्रह्माविष्णुमहेशस्थानें। इन्द्रदेवऋषीस्थानें। वायोवरुणकुबेरस्थानें। कैसीं ते ऐकावीं॥ १७॥ brahmāviṣṇumaheśasthāneṁ | indradevaṛṣīsthāneṁ | vāyovaruṇakuberasthāneṁ | kaisīṁ te aikāvīṁ || 17|| नव खंडे चौदा भुवनें। अष्ट दिग्पाळांची स्थानें। नाना वनें उपवनें गहनें। कैसीं ते ऐकावीं॥ १८॥ nava khaṁḍe caudā bhuvaneṁ | aṣṭa digpāḻāṁcī sthāneṁ | nānā vaneṁ upavaneṁ gahaneṁ | kaisīṁ te aikāvīṁ || 18|| गण गंधर्व विद्याधर। येक्ष किन्नर नारद तुंबर। अष्ट नायका संगीतविचार। कैसा तो ऐकावा॥ १९॥ gaṇa gaṁdharva vidyādhara | yekṣa kinnara nārada tuṁbara | aṣṭa nāyakā saṁgītavicāra | kaisā to aikāvā || 19|| रागज्ञान ताळज्ञान। नृत्यज्ञान वाद्यज्ञान। अमृतवेळ प्रसंगज्ञान। कैसें तें ऐकावें॥ २०॥ rāgajñāna tāḻajñāna | nṛtyajñāna vādyajñāna | amṛtaveḻa prasaṁgajñāna | kaiseṁ teṁ aikāveṁ || 20|| चौदा विद्या चौसष्टी कळा। सामुद्रिक लक्षणें सकळ कळा। बत्तीस लक्षणें नाना कळा। कैशा त्या ऐकाव्या॥ २१॥ caudā vidyā causaṣṭī kaḻā | sāmudrika lakṣaṇeṁ sakaḻa kaḻā | battīsa lakṣaṇeṁ nānā kaḻā | kaiśā tyā aikāvyā || 21|| मंत्र मोहरे तोटके सिद्धी। नाना वल्ली नाना औषधी। धातु रसायण बुद्धी। नाडिज्ञानें ऐकावीं॥ २२॥ maṁtra mohare toṭake siddhī | nānā vallī nānā auṣadhī | dhātu rasāyaṇa buddhī | nāḍijñāneṁ aikāvīṁ || 22|| कोण्या दोषें कोण रोग। कोणा रोगास कोण प्रयोग। कोण्या प्रयोगास कोण योग। साधे तो ऐकावा॥ २३॥ koṇyā doṣeṁ koṇa roga | koṇā rogāsa koṇa prayoga | koṇyā prayogāsa koṇa yoga | sādhe to aikāvā || 23|| रवरवादि कुंभपाक। नाना यातना येमेलोक। सुखसुःखादि स्वर्गनर्क। कैसा तो ऐकावा॥ २४॥ ravaravādi kuṁbhapāka | nānā yātanā yemeloka | sukhasuḥkhādi svarganarka | kaisā to aikāvā || 24|| कैशा नवविधा भक्ती। कैशा चतुर्विधा मुक्ती। कैसी पाविजे उत्तम गती। ऐसें हें ऐकावें॥ २५॥ kaiśā navavidhā bhaktī | kaiśā caturvidhā muktī | kaisī pāvije uttama gatī | aiseṁ heṁ aikāveṁ || 25|| पिंडब्रह्मांडाची रचना। नाना तत्वविवंचना। सारासारविचारणा। कैसी ते ऐकावी॥ २६॥ piṁḍabrahmāṁḍācī racanā | nānā tatvavivaṁcanā | sārāsāravicāraṇā | kaisī te aikāvī || 26|| सायोज्यता मुक्ती कैसी होते। कैसें पाविजे मोक्षातें। याकारणें नाना मतें। शोधित जावीं॥ २७॥ sāyojyatā muktī kaisī hote | kaiseṁ pāvije mokṣāteṁ | yākāraṇeṁ nānā mateṁ | śodhita jāvīṁ || 27|| वेद शास्त्रें आणी पुराणें। माहावाक्याचीं विवरणें। तनुशतुष्टयनिर्शनें। कैसीं ते ऐकावीं॥ २८॥ veda śāstreṁ āṇī purāṇeṁ | māhāvākyācīṁ vivaraṇeṁ | tanuśatuṣṭayanirśaneṁ | kaisīṁ te aikāvīṁ || 28|| ऐसें हें अवघेंचि ऐकावें। परंतु सार शोधून घ्यावें। असार तें जाणोनि त्यागावें। या नांव श्रवणभक्ति॥ २९॥ aiseṁ heṁ avagheṁci aikāveṁ | paraṁtu sāra śodhūna ghyāveṁ | asāra teṁ jāṇoni tyāgāveṁ | yā nāṁva śravaṇabhakti || 29|| सगुणाचीं चरित्रें ऐकावीं। कां तें निर्गुण अध्यात्में शोधावीं। श्रवणभक्तीचीं जाणावीं। लक्षणें ऐसीं॥ ३०॥ saguṇācīṁ caritreṁ aikāvīṁ | kāṁ teṁ nirguṇa adhyātmeṁ śodhāvīṁ | śravaṇabhaktīcīṁ jāṇāvīṁ | lakṣaṇeṁ aisīṁ || 30|| सगुण देवांचीं चरित्रें। निर्गुणाचीं तत्वें यंत्रें। हे दोनी परम पवित्रें। ऐकत जावीं॥ ३१॥ saguṇa devāṁcīṁ caritreṁ | nirguṇācīṁ tatveṁ yaṁtreṁ | he donī parama pavitreṁ | aikata jāvīṁ || 31|| जयंत्या उपोषणें नाना साधनें। मंत्र यंत्र जप ध्यानें। कीर्ति स्तुती स्तवनें भजनें। नानाविधें ऐकावीं॥ ३२॥ jayaṁtyā upoṣaṇeṁ nānā sādhaneṁ | maṁtra yaṁtra japa dhyāneṁ | kīrti stutī stavaneṁ bhajaneṁ | nānāvidheṁ aikāvīṁ || 32|| ऐसें श्रवण सगुणाचें। अध्यात्मनिरूपण निर्गुणाचें। विभक्ती सांडून भक्तीचें। मूळ शोधावें॥ ३३॥ aiseṁ śravaṇa saguṇāceṁ | adhyātmanirūpaṇa nirguṇāceṁ | vibhaktī sāṁḍūna bhaktīceṁ | mūḻa śodhāveṁ || 33|| श्रवणभक्तीचें निरूपण। निरोपिलें असे जाण। पुढें कीर्तन भजनाचें लक्षण। बोलिलें असे॥ ३४॥ śravaṇabhaktīceṁ nirūpaṇa | niropileṁ ase jāṇa | puḍheṁ kīrtana bhajanāceṁ lakṣaṇa | bolileṁ ase || 34|| इति श्रीदासबोधे गुरुशिष्यसंवादे श्रवणभक्तिनिरूपणनाम समास पहिला॥ १॥ ४.१ iti śrīdāsabodhe guruśiṣyasaṁvāde śravaṇabhaktinirūpaṇanāma samāsa pahilā || 1|| 4.1 समास दुसरा : किर्तन भक्ति samāsa dusarā : kirtana bhakti ॥ श्रीराम॥ || śrīrāma || श्रोतीं भगवद्‍भजन पुसिलें। तें नवविधा प्रकारें बोलिलें। त्यांत प्रथम श्रवण निरोपिलें। दुसरें कीर्तन ऐका॥ १॥ śrotīṁ bhagavadbhajana pusileṁ | teṁ navavidhā prakāreṁ bolileṁ | tyāṁta prathama śravaṇa niropileṁ | dusareṁ kīrtana aikā || 1|| सगुण हरिकथा करावी। भगवत्कीर्ती वाढवावी। अक्षंड वैखरी वदवावी। येथायोग्य॥ २॥ saguṇa harikathā karāvī | bhagavatkīrtī vāḍhavāvī | akṣaṁḍa vaikharī vadavāvī | yethāyogya || 2|| बहुत करावें पाठांतर। कंठीं धरावें ग्रन्थांतर। भगवत्कथा निरंतर। करीत जावी॥ ३॥ bahuta karāveṁ pāṭhāṁtara | kaṁṭhīṁ dharāveṁ granthāṁtara | bhagavatkathā niraṁtara | karīta jāvī || 3|| अपुलिया सुखस्वार्था। केलीच करावी हरिकथा। हरिकथेवीण सर्वथा। राहोंचि नये॥ ४॥ apuliyā sukhasvārthā | kelīca karāvī harikathā | harikathevīṇa sarvathā | rāhoṁci naye || 4|| नित्य नवा हव्यास धरावा। साक्षेप अत्यंतचि करावा। हरिकीर्तनें भरावा। ब्रह्मगोळ अवघा॥ ५॥ nitya navā havyāsa dharāvā | sākṣepa atyaṁtaci karāvā | harikīrtaneṁ bharāvā | brahmagoḻa avaghā || 5|| मनापासून आवडी। जीवापासून अत्यंत गोडी। सदा सर्वदा तांतडी। हरिकीर्तनाची॥ ६॥ manāpāsūna āvaḍī | jīvāpāsūna atyaṁta goḍī | sadā sarvadā tāṁtaḍī | harikīrtanācī || 6|| भगवंतास कीर्तन प्रिये। कीर्तनें समाधान होये। बहुत जनासी उपाये। हरिकीर्तनें कलयुगीं॥ ७॥ bhagavaṁtāsa kīrtana priye | kīrtaneṁ samādhāna hoye | bahuta janāsī upāye | harikīrtaneṁ kalayugīṁ || 7|| विविध विचित्रें ध्यानें। वर्णावीं आळंकार भूषणें। ध्यानमूर्ति अंतःकरणें-। लक्षून कथा करावी॥ ८॥ vividha vicitreṁ dhyāneṁ | varṇāvīṁ āḻaṁkāra bhūṣaṇeṁ | dhyānamūrti aṁtaḥkaraṇeṁ- | lakṣūna kathā karāvī || 8|| येश कीर्ति प्रताप महिमा। आवडीं वर्णावा परमात्मा। जेणें भगवद्‍भक्तांचा आत्मा। संतुष्ट होये॥ ९॥ yeśa kīrti pratāpa mahimā | āvaḍīṁ varṇāvā paramātmā | jeṇeṁ bhagavadbhaktāṁcā ātmā | saṁtuṣṭa hoye || 9|| कथा अन्वय लापणिका। नामघोष करताळिका। प्रसंगें बोलाव्या अनेका। धात माता नेमस्त॥ १०॥ kathā anvaya lāpaṇikā | nāmaghoṣa karatāḻikā | prasaṁgeṁ bolāvyā anekā | dhāta mātā nemasta || 10|| ताळ मृदांग हरिकीर्तन। संगीत नृत्य तान मान। नाना कथानुसंधान। तुटोंचि नेदावें॥ ११॥ tāḻa mṛdāṁga harikīrtana | saṁgīta nṛtya tāna māna | nānā kathānusaṁdhāna | tuṭoṁci nedāveṁ || 11|| करुणा कीर्तनाच्या लोटें। कथा करावी घडघडाटें। श्रोतयांचीं श्रवणपुटें। आनंदें भरावीं॥ १२॥ karuṇā kīrtanācyā loṭeṁ | kathā karāvī ghaḍaghaḍāṭeṁ | śrotayāṁcīṁ śravaṇapuṭeṁ | ānaṁdeṁ bharāvīṁ || 12|| कंप रोमांच स्फुराणें। प्रेमाश्रुसहित गाणें। देवद्वारीं लोटांगणें। नमस्कार घालावे॥ १३॥ kaṁpa romāṁca sphurāṇeṁ | premāśrusahita gāṇeṁ | devadvārīṁ loṭāṁgaṇeṁ | namaskāra ghālāve || 13|| पदें दोहडें श्लोक प्रबंद। धाटी मुद्रा अनेक छंद। बीरभाटिंव विनोद। प्रसंगें करावे॥ १४॥ padeṁ dohaḍeṁ śloka prabaṁda | dhāṭī mudrā aneka chaṁda | bīrabhāṭiṁva vinoda | prasaṁgeṁ karāve || 14|| नाना नवरसिक श्रृंघारिक। गद्यपद्याचें कौतुक। नाना वचनें प्रस्ताविक। शास्त्राधारें बोलावीं॥ १५॥ nānā navarasika śrṛṁghārika | gadyapadyāceṁ kautuka | nānā vacaneṁ prastāvika | śāstrādhāreṁ bolāvīṁ || 15|| भक्तिज्ञान वैराग्य लक्षण। नीतिन्यायस्वधर्मरक्षण। साधनमार्ग अध्यात्मनिरूपण। प्रांजळ बोलावें॥ १६॥ bhaktijñāna vairāgya lakṣaṇa | nītinyāyasvadharmarakṣaṇa | sādhanamārga adhyātmanirūpaṇa | prāṁjaḻa bolāveṁ || 16|| प्रसंगें हरिकथा करावी। सगुणीं सगुणकीर्ति धरावी। निर्गुणप्रसंगें वाढवावी। अध्यात्मविद्या॥ १७॥ prasaṁgeṁ harikathā karāvī | saguṇīṁ saguṇakīrti dharāvī | nirguṇaprasaṁgeṁ vāḍhavāvī | adhyātmavidyā || 17|| पूर्वपक्ष त्यागून सिद्धांत-। निरूपण करावें नेमस्त। बहुधा बोलणें अव्यावेस्त। बोलोंचि नये॥ १८॥ pūrvapakṣa tyāgūna siddhāṁta- | nirūpaṇa karāveṁ nemasta | bahudhā bolaṇeṁ avyāvesta | boloṁci naye || 18|| करावें वेदपारायेण। सांगावें जनासी पुराण। मायाब्रह्मीचें विवरण। साकल्य वदावें॥ १९॥ karāveṁ vedapārāyeṇa | sāṁgāveṁ janāsī purāṇa | māyābrahmīceṁ vivaraṇa | sākalya vadāveṁ || 19|| ब्राह्मण्य रक्षावें आदरें। उपासनेचीं भजनद्वारें। गुरुपरंपरा निर्धारें। चळोंच नेदावी॥ २०॥ brāhmaṇya rakṣāveṁ ādareṁ | upāsanecīṁ bhajanadvāreṁ | guruparaṁparā nirdhāreṁ | caḻoṁca nedāvī || 20|| करावें वैराग्यरक्षण। रक्षावें ज्ञानाचें लक्षण। परम दक्ष विचक्षण। सर्वहि सांभाळी॥ २१॥ karāveṁ vairāgyarakṣaṇa | rakṣāveṁ jñānāceṁ lakṣaṇa | parama dakṣa vicakṣaṇa | sarvahi sāṁbhāḻī || 21|| कीर्तन ऐकतां संदेह पडे। सत्य समाधान तें उडे। नीतिन्यायसाधन मोडे। ऐसें न बोलावें॥ २२॥ kīrtana aikatāṁ saṁdeha paḍe | satya samādhāna teṁ uḍe | nītinyāyasādhana moḍe | aiseṁ na bolāveṁ || 22|| सगुणकथा या नांव कीर्तन। अद्वैत म्हणिजे निरूपण। सगुण रक्षून निर्गुण। बोलत जावें॥ २३॥ saguṇakathā yā nāṁva kīrtana | advaita mhaṇije nirūpaṇa | saguṇa rakṣūna nirguṇa | bolata jāveṁ || 23|| असो वक्‍त्रुत्वाचा अधिकार। अल्पास न घडे सत्योत्तर। वक्ता पाहिजे साचार। अनुभवाचा॥ २४॥ aso vaktrutvācā adhikāra | alpāsa na ghaḍe satyottara | vaktā pāhije sācāra | anubhavācā || 24|| सकळ रक्षून ज्ञान सांगे। जेणें वेदज्ञा न भंगे। उत्तम सन्मार्ग लागे। प्राणीमात्रासी॥ २५॥ sakaḻa rakṣūna jñāna sāṁge | jeṇeṁ vedajñā na bhaṁge | uttama sanmārga lāge | prāṇīmātrāsī || 25|| असो हें सकळ सांडून। करावें गुणानुवादकीर्तन। या नांव भगवद्‍भजन। दुसरी भक्ती॥ २६॥ aso heṁ sakaḻa sāṁḍūna | karāveṁ guṇānuvādakīrtana | yā nāṁva bhagavadbhajana | dusarī bhaktī || 26|| कीर्तनें माहादोष जाती। कीर्तनें होये उत्तमगती। कीर्तनें भगवत्प्राप्ती। येदर्थीं संदेह नाहीं॥ २७॥ kīrtaneṁ māhādoṣa jātī | kīrtaneṁ hoye uttamagatī | kīrtaneṁ bhagavatprāptī | yedarthīṁ saṁdeha nāhīṁ || 27|| कीर्तनें वाचा पवित्र। कीर्तनें होये सत्पात्र। हरिकीर्तनें प्राणीमात्र। सुसिळ होती॥ २८॥ kīrtaneṁ vācā pavitra | kīrtaneṁ hoye satpātra | harikīrtaneṁ prāṇīmātra | susiḻa hotī || 28|| कीर्तनें अवेग्रता घडे। कीर्तनें निश्चये सांपडे। कीर्तनें संदेह बुडे। श्रोतयांवक्तयांचा॥ २९॥ kīrtaneṁ avegratā ghaḍe | kīrtaneṁ niścaye sāṁpaḍe | kīrtaneṁ saṁdeha buḍe | śrotayāṁvaktayāṁcā || 29|| सदा सर्वदा हरिकीर्तन। ब्रह्मसुत करी आपण। तेणें नारद तोचि नारायेण। बोलिजेत आहे॥ ३०॥ sadā sarvadā harikīrtana | brahmasuta karī āpaṇa | teṇeṁ nārada toci nārāyeṇa | bolijeta āhe || 30|| म्हणोनि कीर्तनाचा अगाध महिमा। कीर्तनें संतोषे परमात्मा। सकळ तीर्थें आणी जगदात्मा। हरिकीर्तनीं वसे॥ ३१॥ mhaṇoni kīrtanācā agādha mahimā | kīrtaneṁ saṁtoṣe paramātmā | sakaḻa tīrtheṁ āṇī jagadātmā | harikīrtanīṁ vase || 31|| इति श्रीदासबोधे गुरुशिष्यसंवादे कीर्तनभजननिरूपणनाम समास दुसरा॥ २॥ ४.२ iti śrīdāsabodhe guruśiṣyasaṁvāde kīrtanabhajananirūpaṇanāma samāsa dusarā || 2|| 4.2 समास तिसरा : नामस्मरणभक्ति samāsa tisarā : nāmasmaraṇabhakti ॥ श्रीराम॥ || śrīrāma || मागां निरोपिलें कीर्तन। जें सकळांस करी पावन। आतां ऐका विष्णोःस्मरण। तिसरी भक्ती॥ १॥ māgāṁ niropileṁ kīrtana | jeṁ sakaḻāṁsa karī pāvana | ātāṁ aikā viṣṇoḥsmaraṇa | tisarī bhaktī || 1|| स्मरण देवाचें करावें। अखंड नाम जपत जावें। नामस्मरणें पावावें। समाधान॥ २॥ smaraṇa devāceṁ karāveṁ | akhaṁḍa nāma japata jāveṁ | nāmasmaraṇeṁ pāvāveṁ | samādhāna || 2|| नित्य नेम प्रातःकाळीं। माध्यानकाळीं सायंकाळीं। नामस्मरण सर्वकाळीं। करीत जावें॥ ३॥ nitya nema prātaḥkāḻīṁ | mādhyānakāḻīṁ sāyaṁkāḻīṁ | nāmasmaraṇa sarvakāḻīṁ | karīta jāveṁ || 3|| सुख दुःख उद्वेग चिंता। अथवा आनंदरूप असतां। नामस्मरणेंविण सर्वथा। राहोंच नये॥ ४॥ sukha duḥkha udvega ciṁtā | athavā ānaṁdarūpa asatāṁ | nāmasmaraṇeṁviṇa sarvathā | rāhoṁca naye || 4|| हरुषकाळीं विषमकाळीं। पर्वकाळीं प्रस्तावकाळीं। विश्रांतिकाळीं निद्राकाळीं। नामस्मरण करावें॥ ५॥ haruṣakāḻīṁ viṣamakāḻīṁ | parvakāḻīṁ prastāvakāḻīṁ | viśrāṁtikāḻīṁ nidrākāḻīṁ | nāmasmaraṇa karāveṁ || 5|| कोडें सांकडें संकट। नाना संसारखटपट। आवस्ता लागतां चटपट। नामस्मरण करावें॥ ६॥ koḍeṁ sāṁkaḍeṁ saṁkaṭa | nānā saṁsārakhaṭapaṭa | āvastā lāgatāṁ caṭapaṭa | nāmasmaraṇa karāveṁ || 6|| चालतां बोलतां धंदा करितां। खातां जेवितां सुखी होतां। नाना उपभोग भोगितां। नाम विसरों नये॥ ७॥ cālatāṁ bolatāṁ dhaṁdā karitāṁ | khātāṁ jevitāṁ sukhī hotāṁ | nānā upabhoga bhogitāṁ | nāma visaroṁ naye || 7|| संपत्ती अथवा विपत्ती। जैसी पडेल काळगती। नामस्मरणाची स्थिती। सांडूंच नये॥ ८॥ saṁpattī athavā vipattī | jaisī paḍela kāḻagatī | nāmasmaraṇācī sthitī | sāṁḍūṁca naye || 8|| वैभव सामर्थ्य आणी सत्ता। नाना पदार्थ चालतां। उत्कट भाग्यश्री भोगितां। नामस्मरण सांडूं नये॥ ९॥ vaibhava sāmarthya āṇī sattā | nānā padārtha cālatāṁ | utkaṭa bhāgyaśrī bhogitāṁ | nāmasmaraṇa sāṁḍūṁ naye || 9|| आधीं आवदसा मग दसा। अथवा दसे‍उपरी आवदसा। प्रसंग असो भलतैसा। परंतु नाम सोडूं नये॥ १०॥ ādhīṁ āvadasā maga dasā | athavā daseuparī āvadasā | prasaṁga aso bhalataisā | paraṁtu nāma soḍūṁ naye || 10|| नामें संकटें नासतीं। नामें विघ्नें निवारती। नामस्मरणें पाविजेती। उत्तम पदें॥ ११॥ nāmeṁ saṁkaṭeṁ nāsatīṁ | nāmeṁ vighneṁ nivāratī | nāmasmaraṇeṁ pāvijetī | uttama padeṁ || 11|| भूत पिशाच्च नाना छंद। ब्रह्मगिऱ्हो ब्राह्मणसमंध। मंत्रचळ नाना खेद। नामनिष्ठें नासती॥ १२॥ bhūta piśācca nānā chaṁda | brahmagiho brāhmaṇasamaṁdha | maṁtracaḻa nānā kheda | nāmaniṣṭheṁ nāsatī || 12|| नामें विषबाधा हरती। नामें चेडे चेटकें नासती। नामें होये उत्तम गती। अंतकाळीं॥ १३॥ nāmeṁ viṣabādhā haratī | nāmeṁ ceḍe ceṭakeṁ nāsatī | nāmeṁ hoye uttama gatī | aṁtakāḻīṁ || 13|| बाळपणीं तारुण्यकाळीं। कठिणकाळीं वृधाप्यकाळीं। सर्वकाळीं अंतकाळीं। नामस्मरण असावें॥ १४॥ bāḻapaṇīṁ tāruṇyakāḻīṁ | kaṭhiṇakāḻīṁ vṛdhāpyakāḻīṁ | sarvakāḻīṁ aṁtakāḻīṁ | nāmasmaraṇa asāveṁ || 14|| नामाचा महिमा जाणे शंकर। जना उपदेसी विश्वेश्वर। वाराणसी मुक्तिक्षेत्र। रामनामेंकरूनी॥ १५॥ nāmācā mahimā jāṇe śaṁkara | janā upadesī viśveśvara | vārāṇasī muktikṣetra | rāmanāmeṁkarūnī || 15|| उफराट्या नामासाठीं। वाल्मिक तरला उठा‍उठी। भविष्य वदला शतकोटी। चरित्र रघुनाथाचें॥ १६॥ upharāṭyā nāmāsāṭhīṁ | vālmika taralā uṭhāuṭhī | bhaviṣya vadalā śatakoṭī | caritra raghunāthāceṁ || 16|| हरिनामें प्रल्हाद तरला। नाना आघातापासून सुटला। नारायेणनामें पावन जाला। अजामेळ॥ १७॥ harināmeṁ pralhāda taralā | nānā āghātāpāsūna suṭalā | nārāyeṇanāmeṁ pāvana jālā | ajāmeḻa || 17|| नामें पाषाण तरले। असंख्यात भक्त उद्धरले। माहापापी तेचि जाले। परम पवित्र॥ १८॥ nāmeṁ pāṣāṇa tarale | asaṁkhyāta bhakta uddharale | māhāpāpī teci jāle | parama pavitra || 18|| परमेश्वराचीं अनंत नामें। स्मरतां तरिजे नित्यनेमें। नामस्मरण करितां येमें-। बाधिजेना॥ १९॥ parameśvarācīṁ anaṁta nāmeṁ | smaratāṁ tarije nityanemeṁ | nāmasmaraṇa karitāṁ yemeṁ- | bādhijenā || 19|| सहस्रा नामामधें कोणी येक। म्हणतां होतसे सार्थक। नाम स्मरतां पुण्यश्लोक। हो‍ईजे स्वयें॥ २०॥ sahasrā nāmāmadheṁ koṇī yeka | mhaṇatāṁ hotase sārthaka | nāma smaratāṁ puṇyaśloka | hoīje svayeṁ || 20|| कांहींच न करूनि प्राणी। रामनाम जपे वाणी। तेणें संतुष्ट चक्रपाणी। भक्तांलागीं सांभाळी॥ २१॥ kāṁhīṁca na karūni prāṇī | rāmanāma jape vāṇī | teṇeṁ saṁtuṣṭa cakrapāṇī | bhaktāṁlāgīṁ sāṁbhāḻī || 21|| नाम स्मरे निरंतर। तें जाणावें पुण्यशरीर। माहादोषांचे गिरिवर। रामनामें नासती॥ २२॥ nāma smare niraṁtara | teṁ jāṇāveṁ puṇyaśarīra | māhādoṣāṁce girivara | rāmanāmeṁ nāsatī || 22|| अगाध महिमा न वचे वदला। नामें बहुत जन उद्धरला। हळहळापासून सुटला। प्रत्यक्ष चंद्रमौळी॥ २३॥ agādha mahimā na vace vadalā | nāmeṁ bahuta jana uddharalā | haḻahaḻāpāsūna suṭalā | pratyakṣa caṁdramauḻī || 23|| चहुं वर्णां नामाधिकार। नामीं नाहीं लाहानथोर। जढ मूढ पैलपार। पावती नामें॥ २४॥ cahuṁ varṇāṁ nāmādhikāra | nāmīṁ nāhīṁ lāhānathora | jaḍha mūḍha pailapāra | pāvatī nāmeṁ || 24|| म्हणौन नाम अखंड स्मरावें। रूप मनीं आठवावें। तिसरी भक्ती स्वभावें। निरोपिली॥ २५॥ mhaṇauna nāma akhaṁḍa smarāveṁ | rūpa manīṁ āṭhavāveṁ | tisarī bhaktī svabhāveṁ | niropilī || 25|| इति श्रीदासबोधे गुरुशिष्यसंवादे नामस्मरणभक्तिनिरूपणनाम समास तिसरा॥ ३॥ ४.३ iti śrīdāsabodhe guruśiṣyasaṁvāde nāmasmaraṇabhaktinirūpaṇanāma samāsa tisarā || 3|| 4.3 समास चवथा : पादसेवन भक्ति samāsa cavathā : pādasevana bhakti ॥ श्रीराम॥ || śrīrāma || मागां जालें निरूपण। नामस्मरणाचें लक्षण। आतां ऐका पादसेवन। चौथी भक्ती॥ १॥ māgāṁ jāleṁ nirūpaṇa | nāmasmaraṇāceṁ lakṣaṇa | ātāṁ aikā pādasevana | cauthī bhaktī || 1|| पादसेवन तेंचि जाणावें। कायावाचामनोभावें। सद्‍गुरूचे पाय सेवावे। सद्‍गतिकारणें॥ २॥ pādasevana teṁci jāṇāveṁ | kāyāvācāmanobhāveṁ | sadgurūce pāya sevāve | sadgatikāraṇeṁ || 2|| या नांव पादसेवन। सद्‍गुरुपदीं अनन्यपण। निरसावया जन्ममरण। यातायाती॥ ३॥ yā nāṁva pādasevana | sadgurupadīṁ ananyapaṇa | nirasāvayā janmamaraṇa | yātāyātī || 3|| सद्‍गुरुकृपेविण कांहीं। भवतरणोपाव तों नाहीं। याकारणें लवलाहीं। सद्‍गुरुपाय सेवावे॥ ४॥ sadgurukṛpeviṇa kāṁhīṁ | bhavataraṇopāva toṁ nāhīṁ | yākāraṇeṁ lavalāhīṁ | sadgurupāya sevāve || 4|| सद्वस्तु दाखवी सद्‍गुरु। सकळ सारासारविचारु। परब्रह्माचा निर्धारु। अंतरीं बाणे॥ ५॥ sadvastu dākhavī sadguru | sakaḻa sārāsāravicāru | parabrahmācā nirdhāru | aṁtarīṁ bāṇe || 5|| जे वस्तु दृष्टीस दिसेना। आणी मनास तेहि भासेना। संगत्यागेंविण ये ना। अनुभवासी॥ ६॥ je vastu dṛṣṭīsa disenā | āṇī manāsa tehi bhāsenā | saṁgatyāgeṁviṇa ye nā | anubhavāsī || 6|| अनुभव घेतां संगत्याग नसे। संगत्यागें अनुभव न दिसे। हें अनुभवी यासीच भासे। येरां गथागोवी॥ ७॥ anubhava ghetāṁ saṁgatyāga nase | saṁgatyāgeṁ anubhava na dise | heṁ anubhavī yāsīca bhāse | yerāṁ gathāgovī || 7|| संगत्याग आणी निवेदन। विदेहस्थिती अलिप्तपण। सहजस्थिती उन्मनी विज्ञान। हे सप्तहि येकरूप॥ ८॥ saṁgatyāga āṇī nivedana | videhasthitī aliptapaṇa | sahajasthitī unmanī vijñāna | he saptahi yekarūpa || 8|| याहिवेगळीं नामाभिधानें। समाधानाचीं संकेतवचनें। सकळ कांहीं पादसेवनें। उमजों लागे॥ ९॥ yāhivegaḻīṁ nāmābhidhāneṁ | samādhānācīṁ saṁketavacaneṁ | sakaḻa kāṁhīṁ pādasevaneṁ | umajoṁ lāge || 9|| वेद वेदगर्भ वेदांत। सिद्ध सिद्धभावगर्भ सिद्धांत। अनुभव अनुर्वाच्य धादांत। सत्य वस्तु॥ १०॥ veda vedagarbha vedāṁta | siddha siddhabhāvagarbha siddhāṁta | anubhava anurvācya dhādāṁta | satya vastu || 10|| बहुधा अनुभवाचीं आंगें। सकळ कळती संतसंगें। चौथे भक्तीचे प्रसंगें। गोप्य तें प्रगटे॥ ११॥ bahudhā anubhavācīṁ āṁgeṁ | sakaḻa kaḻatī saṁtasaṁgeṁ | cauthe bhaktīce prasaṁgeṁ | gopya teṁ pragaṭe || 11|| प्रगट वसोनि नसे। गोप्य असोनि भासे। भासाअभासाहून अनारिसे। गुरुगम्य मार्ग॥ १२॥ pragaṭa vasoni nase | gopya asoni bhāse | bhāsāabhāsāhūna anārise | gurugamya mārga || 12|| मार्ग होये परी अंतरिक्ष। जेथें सर्वहि पूर्वपक्ष। पाहों जातां अलक्ष। लक्षवेना॥ १३॥ mārga hoye parī aṁtarikṣa | jetheṁ sarvahi pūrvapakṣa | pāhoṁ jātāṁ alakṣa | lakṣavenā || 13|| लक्षें जयासी लक्षावें। ध्यानें जयासी ध्यावें। तें गे तेंचि आपण व्हावें। त्रिविधा प्रचिती॥ १४॥ lakṣeṁ jayāsī lakṣāveṁ | dhyāneṁ jayāsī dhyāveṁ | teṁ ge teṁci āpaṇa vhāveṁ | trividhā pracitī || 14|| असो हीं अनुभवाचीं द्वारें। कळती सारासारविचारें। सत्संगेंकरून सत्योत्तरें। प्रत्ययासि येतीं॥ १५॥ aso hīṁ anubhavācīṁ dvāreṁ | kaḻatī sārāsāravicāreṁ | satsaṁgeṁkarūna satyottareṁ | pratyayāsi yetīṁ || 15|| सत्य पाहातां नाहीं असत्य। असत्य पाहातां नाहीं सत्य। सत्याअसत्याचें कृत्य। पाहाणारापासीं॥ १६॥ satya pāhātāṁ nāhīṁ asatya | asatya pāhātāṁ nāhīṁ satya | satyāasatyāceṁ kṛtya | pāhāṇārāpāsīṁ || 16|| पाहाणार पाहाणें जया लागलें। तें तद्रूपत्वें प्राप्त जालें। तरी मग जाणावें बाणलें। समाधान॥ १७॥ pāhāṇāra pāhāṇeṁ jayā lāgaleṁ | teṁ tadrūpatveṁ prāpta jāleṁ | tarī maga jāṇāveṁ bāṇaleṁ | samādhāna || 17|| नाना समाधानें पाहातां। बाणती सद्‍गुरु करितां। सद्‍गुरुविण सर्वथा। सन्मार्ग नसे॥ १८॥ nānā samādhāneṁ pāhātāṁ | bāṇatī sadguru karitāṁ | sadguruviṇa sarvathā | sanmārga nase || 18|| प्रयोग साधनें सायास। नाना साक्षेपें विद्याअभ्यास। अभ्यासें कांहीं गुरुगम्यास। पाविजेत नाहीं॥ १९॥ prayoga sādhaneṁ sāyāsa | nānā sākṣepeṁ vidyāabhyāsa | abhyāseṁ kāṁhīṁ gurugamyāsa | pāvijeta nāhīṁ || 19|| जें अभ्यासें अभ्यासितां न ये। जें साधनें असाध्य होये। तें हें सद्‍गुरुविण काये। उमजों जाणे॥ २०॥ jeṁ abhyāseṁ abhyāsitāṁ na ye | jeṁ sādhaneṁ asādhya hoye | teṁ heṁ sadguruviṇa kāye | umajoṁ jāṇe || 20|| याकारणें ज्ञानमार्ग-। कळाया धरावा सत्संग। सत्संगेंविण प्रसंग। बोलोंचि नये॥ २१॥ yākāraṇeṁ jñānamārga- | kaḻāyā dharāvā satsaṁga | satsaṁgeṁviṇa prasaṁga | boloṁci naye || 21|| सेवावे सद्‍गुरूचे चरण। या नांव पादसेवन। चौथे भक्तीचें लक्षण। तें हें निरोपिलें॥ २२॥ sevāve sadgurūce caraṇa | yā nāṁva pādasevana | cauthe bhaktīceṁ lakṣaṇa | teṁ heṁ niropileṁ || 22|| देव ब्राह्मण माहानुभाव। सत्पात्र भजनाचे ठाव। ऐसिये ठाईं सद्‍भाव। दृढ धरावा॥ २३॥ deva brāhmaṇa māhānubhāva | satpātra bhajanāce ṭhāva | aisiye ṭhāīṁ sadbhāva | dṛḍha dharāvā || 23|| हें प्रवृत्तीचें बोलणें। बोलिलें रक्षाया कारणें। परंतु सद्‍गुरुपाय सेवणें। या नांव पादसेवन॥ २४॥ heṁ pravṛttīceṁ bolaṇeṁ | bolileṁ rakṣāyā kāraṇeṁ | paraṁtu sadgurupāya sevaṇeṁ | yā nāṁva pādasevana || 24|| पादसेवन चौथी भक्ती। पावन करितसे त्रिजगतीं। जयेकरितां सायोज्यमुक्ती। साधकास होये॥ २५॥ pādasevana cauthī bhaktī | pāvana karitase trijagatīṁ | jayekaritāṁ sāyojyamuktī | sādhakāsa hoye || 25|| म्हणौनि थोराहून थोर। चौथे भक्तीचा निर्धार। जयेकरितां पैलपार। बहुत प्राणी पावती॥ २६॥ mhaṇauni thorāhūna thora | cauthe bhaktīcā nirdhāra | jayekaritāṁ pailapāra | bahuta prāṇī pāvatī || 26|| इति श्रीदासबोधे गुरुशिष्यसंवादे पादसेवनभक्तिनिरूपणनाम समास चवथा॥ ४॥ ४.४ iti śrīdāsabodhe guruśiṣyasaṁvāde pādasevanabhaktinirūpaṇanāma samāsa cavathā || 4|| 4.4 समास पाचवा : अर्चनभक्ति samāsa pācavā : arcanabhakti ॥ श्रीराम॥ || śrīrāma || मागां जालें निरूपण। चौथे भक्तीचें लक्षण। आतां ऐका सावधान। पांचवी भक्ती॥ १॥ māgāṁ jāleṁ nirūpaṇa | cauthe bhaktīceṁ lakṣaṇa | ātāṁ aikā sāvadhāna | pāṁcavī bhaktī || 1|| पांचवी भक्ती तें आर्चन। आर्चन म्हणिजे देवतार्चन। शास्त्रोक्त पूजाविधान। केलें पाहिजे॥ २॥ pāṁcavī bhaktī teṁ ārcana | ārcana mhaṇije devatārcana | śāstrokta pūjāvidhāna | keleṁ pāhije || 2|| नाना आसनें उपकर्णें। वस्त्रें आळंकार भूषणें। मानसपूजा मूर्तिध्यानें। या नांव पांचवी भक्ती॥ ३॥ nānā āsaneṁ upakarṇeṁ | vastreṁ āḻaṁkāra bhūṣaṇeṁ | mānasapūjā mūrtidhyāneṁ | yā nāṁva pāṁcavī bhaktī || 3|| देवब्राह्मणअग्नीपूजन। साधुसंतअतीतपूजन। इति महानुभाव गाइत्रीपूजन। या नांव पांचवी भक्ती॥ ४॥ devabrāhmaṇaagnīpūjana | sādhusaṁtaatītapūjana | iti mahānubhāva gāitrīpūjana | yā nāṁva pāṁcavī bhaktī || 4|| धातुपाषाणमृत्तिकापूजन। चित्र लेप सत्पात्रपूजन। आपले गृहींचें देवतार्चन। या नांव पांचवी भक्ती॥ ५॥ dhātupāṣāṇamṛttikāpūjana | citra lepa satpātrapūjana | āpale gṛhīṁceṁ devatārcana | yā nāṁva pāṁcavī bhaktī || 5|| सीळा सप्तांकित नवांकित। शालिग्राम शकलें चक्रांकित। लिंगें सूर्यकांत सोमकांत। बाण तांदळे नर्बदे॥ ६॥ sīḻā saptāṁkita navāṁkita | śāligrāma śakaleṁ cakrāṁkita | liṁgeṁ sūryakāṁta somakāṁta | bāṇa tāṁdaḻe narbade || 6|| भैरव भगवती मल्लारी। मुंज्या नृसिंह बनशंकरी। नाग नाणी नानापरी। पंचायेत्नपूजा॥ ७॥ bhairava bhagavatī mallārī | muṁjyā nṛsiṁha banaśaṁkarī | nāga nāṇī nānāparī | paṁcāyetnapūjā || 7|| गणेशशारदाविठलमूर्ती। रंगनाथजगंनाथतांडवमूर्ती। श्रीरंगहनुमंतगरुडमूर्ती। देवतार्चनीं पूजाव्या॥ ८॥ gaṇeśaśāradāviṭhalamūrtī | raṁganāthajagaṁnāthatāṁḍavamūrtī | śrīraṁgahanumaṁtagaruḍamūrtī | devatārcanīṁ pūjāvyā || 8|| मत्छकूर्मवऱ्हावमूर्ती। नृसिंहवामनभार्गवमूर्ती। रामकृष्णहयग्रीवमूर्ती। देवतार्चनीं पूजाव्या॥ ९॥ matchakūrmavahāvamūrtī | nṛsiṁhavāmanabhārgavamūrtī | rāmakṛṣṇahayagrīvamūrtī | devatārcanīṁ pūjāvyā || 9|| केशवनारायणमाधवमूर्ती। गोविंदविष्णुमदसूदनमूर्ती। त्रिविक्रमवामनश्रीधरमूर्ती। रुषीकेश पद्मनाभि॥ १०॥ keśavanārāyaṇamādhavamūrtī | goviṁdaviṣṇumadasūdanamūrtī | trivikramavāmanaśrīdharamūrtī | ruṣīkeśa padmanābhi || 10|| दामोदरसंकर्षणवासुदेवमूर्ती। प्रद्युम्नअनुरधपुरुषोत्तममूर्ती। अधोक्षजनारसिंहअच्युतमूर्ती। जनार्दन आणी उपेंद्र॥ ११॥ dāmodarasaṁkarṣaṇavāsudevamūrtī | pradyumnaanuradhapuruṣottamamūrtī | adhokṣajanārasiṁhaacyutamūrtī | janārdana āṇī upeṁdra || 11|| हरिहरांच्या अनंत मूर्ती। भगवंत जगदात्माजगदीशमूर्ती। शिवशक्तीच्या बहुधा मूर्ती। देवतार्चनीं पूजाव्या॥ १२॥ hariharāṁcyā anaṁta mūrtī | bhagavaṁta jagadātmājagadīśamūrtī | śivaśaktīcyā bahudhā mūrtī | devatārcanīṁ pūjāvyā || 12|| अश्वत्थनारायेण सूर्यनारायेण। लक्ष्मीनारायेण त्रिमल्लनारायेण। श्रीहरीनारायण आदिनारायण। शेषशाई परमात्मा॥ १३॥ aśvatthanārāyeṇa sūryanārāyeṇa | lakṣmīnārāyeṇa trimallanārāyeṇa | śrīharīnārāyaṇa ādinārāyaṇa | śeṣaśāī paramātmā || 13|| ऐश्या परमेश्वराच्या मूर्ती। पाहों जातां उदंड असती। त्यांचें आर्चन करावें भक्ती-। पांचवी ऐसी॥ १४॥ aiśyā parameśvarācyā mūrtī | pāhoṁ jātāṁ udaṁḍa asatī | tyāṁceṁ ārcana karāveṁ bhaktī- | pāṁcavī aisī || 14|| याहि वेगळे कुळधर्म। सोडूं नये अनुक्रम। उत्तम अथवा मध्यम। करीत जावें॥ १५॥ yāhi vegaḻe kuḻadharma | soḍūṁ naye anukrama | uttama athavā madhyama | karīta jāveṁ || 15|| जाखमाता मायराणी। बाळा बगुळा मानविणी। पूजा मांगिणी जोगिणी। कुळधर्में करावीं॥ १६॥ jākhamātā māyarāṇī | bāḻā baguḻā mānaviṇī | pūjā māṁgiṇī jogiṇī | kuḻadharmeṁ karāvīṁ || 16|| नाना तीर्थांक्षत्रांस जावें। तेथें त्या देवाचें पूजन करावें। नाना उपचारीं आर्चावें। परमेश्वरासी॥ १७॥ nānā tīrthāṁkṣatrāṁsa jāveṁ | tetheṁ tyā devāceṁ pūjana karāveṁ | nānā upacārīṁ ārcāveṁ | parameśvarāsī || 17|| पंचामृतें गंधाक्षतें। पुष्पें परिमळद्रव्यें बहुतें। धूपदीप असंख्यातें। नीरांजनें कर्पुराचीं॥ १८॥ paṁcāmṛteṁ gaṁdhākṣateṁ | puṣpeṁ parimaḻadravyeṁ bahuteṁ | dhūpadīpa asaṁkhyāteṁ | nīrāṁjaneṁ karpurācīṁ || 18|| नाना खाद्य नैवेद्य सुंदर। नाना फळें तांबोलप्रकार। दक्षणा नाना आळंकार। दिव्यांबरें वनमाळा॥ १९॥ nānā khādya naivedya suṁdara | nānā phaḻeṁ tāṁbolaprakāra | dakṣaṇā nānā āḻaṁkāra | divyāṁbareṁ vanamāḻā || 19|| सिबिका छत्रें सुखासनें। माहि मेघडंब्रें सूर्यापानें। दिंड्या पताका निशाणें। टाळ घोळ मृदांग॥ २०॥ sibikā chatreṁ sukhāsaneṁ | māhi meghaḍaṁbreṁ sūryāpāneṁ | diṁḍyā patākā niśāṇeṁ | ṭāḻa ghoḻa mṛdāṁga || 20|| नाना वाद्यें नाना उत्साव। नाना भक्तसमुदाव। गाती हरिदास सद्भाव-। लागला भगवंतीं॥ २१॥ nānā vādyeṁ nānā utsāva | nānā bhaktasamudāva | gātī haridāsa sadbhāva- | lāgalā bhagavaṁtīṁ || 21|| वापी कूप सरोवरें। नाना देवाळयें सिखरें। राजांगणें मनोहरें। वृंदावनें भुयरीं॥ २२॥ vāpī kūpa sarovareṁ | nānā devāḻayeṁ sikhareṁ | rājāṁgaṇeṁ manohareṁ | vṛṁdāvaneṁ bhuyarīṁ || 22|| मठ मंड्या धर्मशाळा। देवद्वारीं पडशाळा। नाना उपकर्णें नक्षत्रमाळा। नाना वस्त्र सामुग्री॥ २३॥ maṭha maṁḍyā dharmaśāḻā | devadvārīṁ paḍaśāḻā | nānā upakarṇeṁ nakṣatramāḻā | nānā vastra sāmugrī || 23|| नाना पडदे मंडप चांदोवे। नाना रत्नघोष लोंबती बरवे। नाना देवाळईं समर्पावे। हस्थि घोडे शक्कटें॥ २४॥ nānā paḍade maṁḍapa cāṁdove | nānā ratnaghoṣa loṁbatī barave | nānā devāḻaīṁ samarpāve | hasthi ghoḍe śakkaṭeṁ || 24|| आळंकार आणि आळंकारपात्रें। द्रव्य आणी द्रव्यपात्रें। अन्नोदक आणी अन्नोदकपात्रें। नाना प्रकारीचीं॥ २५॥ āḻaṁkāra āṇi āḻaṁkārapātreṁ | dravya āṇī dravyapātreṁ | annodaka āṇī annodakapātreṁ | nānā prakārīcīṁ || 25|| वनें उपवनें पुष्पवाटिका। तापस्यांच्या पर्णकुटिका। ऐसी पूजा जगन्नायका। येथासांग समर्पावी॥ २६॥ vaneṁ upavaneṁ puṣpavāṭikā | tāpasyāṁcyā parṇakuṭikā | aisī pūjā jagannāyakā | yethāsāṁga samarpāvī || 26|| शुक शारिका मयोरें। बदकें चक्रवाकें चकोरें। कोकिळा चितळें सामरें। देवाळईं समर्पावीं॥ २७॥ śuka śārikā mayoreṁ | badakeṁ cakravākeṁ cakoreṁ | kokiḻā citaḻeṁ sāmareṁ | devāḻaīṁ samarpāvīṁ || 27|| सुगंधमृगें आणी मार्जरें। गाई म्हैसी वृषभ वानरें। नाना पदार्थ आणी लेंकुरें। देवाळईं समर्पावीं॥ २८॥ sugaṁdhamṛgeṁ āṇī mārjareṁ | gāī mhaisī vṛṣabha vānareṁ | nānā padārtha āṇī leṁkureṁ | devāḻaīṁ samarpāvīṁ || 28|| काया वाचा आणी मनें। चित्तें वित्तें जीवें प्राणें। सद्‍भावें भगवंत आर्चनें। या नांव आर्चनभक्ती॥ २९॥ kāyā vācā āṇī maneṁ | citteṁ vitteṁ jīveṁ prāṇeṁ | sadbhāveṁ bhagavaṁta ārcaneṁ | yā nāṁva ārcanabhaktī || 29|| ऐसेंचि सद्‍गुरूचें भजन-। करून असावें अनन्य। या नांव भगवद्भजन। पांचवी भक्ती॥ ३०॥ aiseṁci sadgurūceṁ bhajana- | karūna asāveṁ ananya | yā nāṁva bhagavadbhajana | pāṁcavī bhaktī || 30|| ऐसी पूजा न घडे बरवी। तरी मानसपूजा करावी। मानसपूजा अगत्य व्हावी। परमेश्वरासी॥ ३१॥ aisī pūjā na ghaḍe baravī | tarī mānasapūjā karāvī | mānasapūjā agatya vhāvī | parameśvarāsī || 31|| मनें भगवंतास पूजावें। कल्पून सर्वहि समर्पावें। मानसपूजेचें जाणावें। लक्षण ऐसें॥ ३२॥ maneṁ bhagavaṁtāsa pūjāveṁ | kalpūna sarvahi samarpāveṁ | mānasapūjeceṁ jāṇāveṁ | lakṣaṇa aiseṁ || 32|| जें जें आपणांस पाहिजे। तें तें कल्पून वाहिजे। येणें प्रकारें कीजे। मानसपूजा॥ ३३॥ jeṁ jeṁ āpaṇāṁsa pāhije | teṁ teṁ kalpūna vāhije | yeṇeṁ prakāreṁ kīje | mānasapūjā || 33|| इति श्रीदासबोधे गुरुशिष्यसंवादे आर्चनभक्तिनाम समास पंचवा॥ ५॥ ४.५ iti śrīdāsabodhe guruśiṣyasaṁvāde ārcanabhaktināma samāsa paṁcavā || 5|| 4.5 समास सहावा : वंदनभक्ति samāsa sahāvā : vaṁdanabhakti ॥ श्रीराम॥ || śrīrāma || मागां जालें निरूपण। पांचवे भक्तीचें लक्षण। आतां ऐका सावधान। साहावी भक्ती॥ १॥ māgāṁ jāleṁ nirūpaṇa | pāṁcave bhaktīceṁ lakṣaṇa | ātāṁ aikā sāvadhāna | sāhāvī bhaktī || 1|| साहावी भक्ती तें वंदन। करावें देवासी नमन। संत साधु आणी सज्जन। नमस्कारीत जावे॥ २॥ sāhāvī bhaktī teṁ vaṁdana | karāveṁ devāsī namana | saṁta sādhu āṇī sajjana | namaskārīta jāve || 2|| सूर्यासि करावे नमस्कार। देवासि करावे नमस्कार। सद्‍गुरूस करावे नमस्कार। साष्टांग भावें॥ ३॥ sūryāsi karāve namaskāra | devāsi karāve namaskāra | sadgurūsa karāve namaskāra | sāṣṭāṁga bhāveṁ || 3|| साष्टांग नमस्कारास अधिकारु। नानाप्रतिमा देव गुरु। अन्यत्र नमनाचा विचारु। अधिकारें करावा॥ ४॥ sāṣṭāṁga namaskārāsa adhikāru | nānāpratimā deva guru | anyatra namanācā vicāru | adhikāreṁ karāvā || 4|| छपन्न कोटी वसुमती। मधें विष्णुमूर्ती असती। तयांस नमस्कार प्रीतीं। साष्टांग घालावे॥ ५॥ chapanna koṭī vasumatī | madheṁ viṣṇumūrtī asatī | tayāṁsa namaskāra prītīṁ | sāṣṭāṁga ghālāve || 5|| पशुपति श्रीपति आणी गभस्ती। यांच्या दर्शनें दोष जाती। तैसाचि नमावा मारुती। नित्य नेमें विशेष॥ ६॥ paśupati śrīpati āṇī gabhastī | yāṁcyā darśaneṁ doṣa jātī | taisāci namāvā mārutī | nitya nemeṁ viśeṣa || 6|| श्लोक॥ शंकरः शेषशायी च मार्तंडो मारुतिस्तथा। एतेषां दर्शनं पुण्यं नित्यनेमे विशेषतः॥ śloka || śaṁkaraḥ śeṣaśāyī ca mārtaṁḍo mārutistathā | eteṣāṁ darśanaṁ puṇyaṁ nityaneme viśeṣataḥ || भक्त ज्ञानी आणी वीतरागी। माहानुभाव तापसी योगी। सत्पात्रें देखोनि वेगीं। नमस्कार घालावे॥ ७॥ bhakta jñānī āṇī vītarāgī | māhānubhāva tāpasī yogī | satpātreṁ dekhoni vegīṁ | namaskāra ghālāve || 7|| वेदज्ञ शास्त्रज्ञ आणी सर्वज्ञ। पंडित पुराणिक आणी विद्वज्जन। याज्ञिक वैदिक पवित्रजन। नमस्कारीत जावे॥ ८॥ vedajña śāstrajña āṇī sarvajña | paṁḍita purāṇika āṇī vidvajjana | yājñika vaidika pavitrajana | namaskārīta jāve || 8|| जेथें दिसती विशेष गुण। तें सद्‍गुरूचें अधिष्ठान। याकारणें तयासी नमन। अत्यादरें करावें॥ ९॥ jetheṁ disatī viśeṣa guṇa | teṁ sadgurūceṁ adhiṣṭhāna | yākāraṇeṁ tayāsī namana | atyādareṁ karāveṁ || 9|| गणेश शारदा नाना शक्ती। हरिहरांच्या अवतारमूर्ती। नाना देव सांगों किती। पृथकाकारें॥ १०॥ gaṇeśa śāradā nānā śaktī | hariharāṁcyā avatāramūrtī | nānā deva sāṁgoṁ kitī | pṛthakākāreṁ || 10|| सर्व देवांस नमस्कारिलें। ते येका भगवंतास पावलें। येदर्थीं येक वचन बोलिलें-। आहे तें ऐका॥ ११॥ sarva devāṁsa namaskārileṁ | te yekā bhagavaṁtāsa pāvaleṁ | yedarthīṁ yeka vacana bolileṁ- | āhe teṁ aikā || 11|| श्लोक॥ आकाशात्पतितं तोयं यथा गच्छति सागरं। सर्वदेवनमस्कारः केशवं प्रतिगच्छति॥ śloka || ākāśātpatitaṁ toyaṁ yathā gacchati sāgaraṁ | sarvadevanamaskāraḥ keśavaṁ pratigacchati || याकारणें सर्व देवांसी। नमस्कारावें अत्यादरेंसीं। अधिष्ठान मानितां देवांसी-। परम सौख्य वाटे॥ १२॥ yākāraṇeṁ sarva devāṁsī | namaskārāveṁ atyādareṁsīṁ | adhiṣṭhāna mānitāṁ devāṁsī- | parama saukhya vāṭe || 12|| देव देवाचीं अधिष्ठानें। सत्पात्रें सद्‍गुरूचीं स्थानें। या कारणें नमस्कार करणें। उभय मार्गीं॥ १३॥ deva devācīṁ adhiṣṭhāneṁ | satpātreṁ sadgurūcīṁ sthāneṁ | yā kāraṇeṁ namaskāra karaṇeṁ | ubhaya mārgīṁ || 13|| नमस्कारें लीनता घडे। नमस्कारें विकल्प मोडे। नमस्कारें सख्य घडे। नाना सत्पात्रासीं॥ १४॥ namaskāreṁ līnatā ghaḍe | namaskāreṁ vikalpa moḍe | namaskāreṁ sakhya ghaḍe | nānā satpātrāsīṁ || 14|| नमस्कारें दोष जाती। नमस्कारें अन्याय क्ष्मती। नमस्कारें मोडलीं जडतीं। समाधानें॥ १५॥ namaskāreṁ doṣa jātī | namaskāreṁ anyāya kṣmatī | namaskāreṁ moḍalīṁ jaḍatīṁ | samādhāneṁ || 15|| सिसापरता नाहीं दंड। ऐसें बोलती उदंड। याकारणें अखंड। देव भक्त वंदावे॥ १६॥ sisāparatā nāhīṁ daṁḍa | aiseṁ bolatī udaṁḍa | yākāraṇeṁ akhaṁḍa | deva bhakta vaṁdāve || 16|| नमस्कारें कृपा उचंबळे। नमस्कारें प्रसन्नता प्रबळे। नमस्कारें गुरुदेव वोळे। साधकांवरीं॥ १७॥ namaskāreṁ kṛpā ucaṁbaḻe | namaskāreṁ prasannatā prabaḻe | namaskāreṁ gurudeva voḻe | sādhakāṁvarīṁ || 17|| निशेष करितां नमस्कार। नासती दोषांचे गिरिवर। आणी मुख्य परमेश्वर। कृपा करी॥ १८॥ niśeṣa karitāṁ namaskāra | nāsatī doṣāṁce girivara | āṇī mukhya parameśvara | kṛpā karī || 18|| नमस्कारें पतित पावन। नमस्कारें संतांसी शरण। नमस्कारें जन्ममरण। दुरी दुऱ्हावे॥ १९॥ namaskāreṁ patita pāvana | namaskāreṁ saṁtāṁsī śaraṇa | namaskāreṁ janmamaraṇa | durī duhāve || 19|| परम अन्याय करुनि आला। आणी साष्टांग नमस्कार घातला। तरी तो अन्याये क्ष्मा केला। पाहिजे श्रेष्ठीं॥ २०॥ parama anyāya karuni ālā | āṇī sāṣṭāṁga namaskāra ghātalā | tarī to anyāye kṣmā kelā | pāhije śreṣṭhīṁ || 20|| याकारणें नमस्कारापरतें। आणीक नाहीं अनुसरतें। नमस्कारें प्राणीयातें। सद्‍बुद्धि लागे॥ २१॥ yākāraṇeṁ namaskārāparateṁ | āṇīka nāhīṁ anusarateṁ | namaskāreṁ prāṇīyāteṁ | sadbuddhi lāge || 21|| नमस्कारास वेचावें नलगे। नमस्कारास कष्टावें नलगे। नमस्कारांस कांहींच नलगे। उपकर्ण सामग्री॥ २२॥ namaskārāsa vecāveṁ nalage | namaskārāsa kaṣṭāveṁ nalage | namaskārāṁsa kāṁhīṁca nalage | upakarṇa sāmagrī || 22|| नमस्कारा ऐसें नाहीं सोपें। नमस्कार करावा अनन्यरूपें। नाना साधनीं साक्षपें। कासया सिणावें॥ २३॥ namaskārā aiseṁ nāhīṁ sopeṁ | namaskāra karāvā ananyarūpeṁ | nānā sādhanīṁ sākṣapeṁ | kāsayā siṇāveṁ || 23|| साधक भावें नमस्कार घाली। त्याची चिंता साधूस लागली। सुगम पंथे ने‍ऊन घाली। जेथील तेथें॥ २४॥ sādhaka bhāveṁ namaskāra ghālī | tyācī ciṁtā sādhūsa lāgalī | sugama paṁthe neūna ghālī | jethīla tetheṁ || 24|| याकारणें नमस्कार श्रेष्ठ। नमस्कारें वोळती वरिष्ठ। येथें सांगितली पष्ट। साहावी भक्ती॥ २५॥ yākāraṇeṁ namaskāra śreṣṭha | namaskāreṁ voḻatī variṣṭha | yetheṁ sāṁgitalī paṣṭa | sāhāvī bhaktī || 25|| इति श्रीदासबोधे गुरुशिष्यसंवादे वंदनभक्तिनाम समास सहावा॥ ६॥ ४.६ iti śrīdāsabodhe guruśiṣyasaṁvāde vaṁdanabhaktināma samāsa sahāvā || 6|| 4.6 समास सातवा : दास्यभक्ति samāsa sātavā : dāsyabhakti ॥ श्रीराम॥ || śrīrāma || मागां जालें निरूपण। साहवें भक्तीचें लक्षण। आतां ऐका सावधान। सातवी भक्ती॥ १॥ māgāṁ jāleṁ nirūpaṇa | sāhaveṁ bhaktīceṁ lakṣaṇa | ātāṁ aikā sāvadhāna | sātavī bhaktī || 1|| सातवें भजन तें दास्य जाणावें। पडिलें कार्य तितुकें करावें। सदा सन्निधचि असावें। देवद्वारीं॥ २॥ sātaveṁ bhajana teṁ dāsya jāṇāveṁ | paḍileṁ kārya titukeṁ karāveṁ | sadā sannidhaci asāveṁ | devadvārīṁ || 2|| देवाचें वैभव संभाळावें। न्यूनपूर्ण पडोंचि नेदावें। चढतें वाढतें वाढवावें। भजन देवाचें॥ ३॥ devāceṁ vaibhava saṁbhāḻāveṁ | nyūnapūrṇa paḍoṁci nedāveṁ | caḍhateṁ vāḍhateṁ vāḍhavāveṁ | bhajana devāceṁ || 3|| भंगलीं देवाळयें करावीं। मोडलीं सरोवरें बांधावीं। सोफे धर्मशाळा चालवावीं। नूतनचि कार्यें॥ ४॥ bhaṁgalīṁ devāḻayeṁ karāvīṁ | moḍalīṁ sarovareṁ bāṁdhāvīṁ | sophe dharmaśāḻā cālavāvīṁ | nūtanaci kāryeṁ || 4|| नाना रचना जीर्ण जर्जर। त्यांचे करावे जीर्णोद्धार। पडिलें कार्य तें सत्वर। चालवित जावें॥ ५॥ nānā racanā jīrṇa jarjara | tyāṁce karāve jīrṇoddhāra | paḍileṁ kārya teṁ satvara | cālavita jāveṁ || 5|| गज रथ तुरंग सिंहासनें। चौकिया सिबिका सुखासनें। मंचक डोल्हारे विमानें। नूतनचि करावीं॥ ६॥ gaja ratha turaṁga siṁhāsaneṁ | caukiyā sibikā sukhāsaneṁ | maṁcaka ḍolhāre vimāneṁ | nūtanaci karāvīṁ || 6|| मेघडंब्रें छत्रें चामरें। सूर्यापानें निशाणें अपारें। नित्य नूतन अत्यादरें। सांभाळित जावीं॥ ७॥ meghaḍaṁbreṁ chatreṁ cāmareṁ | sūryāpāneṁ niśāṇeṁ apāreṁ | nitya nūtana atyādareṁ | sāṁbhāḻita jāvīṁ || 7|| नाना प्रकारीचीं यानें। बैसावयाचीं उत्तम स्थानें। बहुविध सुवर्णासनें। येत्नें करीत जावीं॥ ८॥ nānā prakārīcīṁ yāneṁ | baisāvayācīṁ uttama sthāneṁ | bahuvidha suvarṇāsaneṁ | yetneṁ karīta jāvīṁ || 8|| भुवनें कोठड्या पेट्या मांदुसा। रांझण कोहळीं घागरी बहुवसा। संपूर्ण द्रव्यांश ऐसा। अति येत्नें करावा॥ ९॥ bhuvaneṁ koṭhaḍyā peṭyā māṁdusā | rāṁjhaṇa kohaḻīṁ ghāgarī bahuvasā | saṁpūrṇa dravyāṁśa aisā | ati yetneṁ karāvā || 9|| भुयेरीं तळघरें आणी विवरें। नाना स्थळें गुप्त द्वारें। अनर्घ्ये वस्तूंचीं भांडारें। येत्नें करीत जावीं॥ १०॥ bhuyerīṁ taḻaghareṁ āṇī vivareṁ | nānā sthaḻeṁ gupta dvāreṁ | anarghye vastūṁcīṁ bhāṁḍāreṁ | yetneṁ karīta jāvīṁ || 10|| आळंकार भूषणें दिव्यांबरें। नाना रत्नें मनोहरें। नाना धातु सुवर्णपात्रें। येत्नें करीत जावीं॥ ११॥ āḻaṁkāra bhūṣaṇeṁ divyāṁbareṁ | nānā ratneṁ manohareṁ | nānā dhātu suvarṇapātreṁ | yetneṁ karīta jāvīṁ || 11|| पुष्पवाटिका नाना वनें। नाना तरुवरांचीं बनें। पावतीं करावीं जीवनें। तया वृक्षांसी॥ १२॥ puṣpavāṭikā nānā vaneṁ | nānā taruvarāṁcīṁ baneṁ | pāvatīṁ karāvīṁ jīvaneṁ | tayā vṛkṣāṁsī || 12|| नाना पशूंचिया शाळा। नाना पक्षी चित्रशाळा। नाना वाद्यें नाट्यशाळा। गुणी गायेक बहुसाल॥ १३॥ nānā paśūṁciyā śāḻā | nānā pakṣī citraśāḻā | nānā vādyeṁ nāṭyaśāḻā | guṇī gāyeka bahusāla || 13|| स्वयंपाकगृहें भोजनशाळा। सामग्रीगृहें धर्मशाळा। निद्रिस्तांकारणें पडशाळा। विशाळ स्थळें॥ १४॥ svayaṁpākagṛheṁ bhojanaśāḻā | sāmagrīgṛheṁ dharmaśāḻā | nidristāṁkāraṇeṁ paḍaśāḻā | viśāḻa sthaḻeṁ || 14|| नाना परिमळद्रव्यांचीं स्थळें। नाना खाद्यफळांचीं स्थळें। नाना रसांचीं नाना स्थळें। येत्नें करीत जावीं॥ १५॥ nānā parimaḻadravyāṁcīṁ sthaḻeṁ | nānā khādyaphaḻāṁcīṁ sthaḻeṁ | nānā rasāṁcīṁ nānā sthaḻeṁ | yetneṁ karīta jāvīṁ || 15|| नाना वस्तांची नाना स्थानें। भंगलीं करावीं नूतनें। देवाचें वैभव वचनें। किती म्हणौनि बोलावें॥ १६॥ nānā vastāṁcī nānā sthāneṁ | bhaṁgalīṁ karāvīṁ nūtaneṁ | devāceṁ vaibhava vacaneṁ | kitī mhaṇauni bolāveṁ || 16|| सर्वां ठाई अतिसादर। आणी दास्यत्वासहि तत्पर। कार्यभागाचा विसर। पडणार नाहीं॥ १७॥ sarvāṁ ṭhāī atisādara | āṇī dāsyatvāsahi tatpara | kāryabhāgācā visara | paḍaṇāra nāhīṁ || 17|| जयंत्या पर्वें मोहोत्साव। असंभाव्य चालवी वैभव। जें देखतां स्वर्गींचे देव। तटस्त होती॥ १८॥ jayaṁtyā parveṁ mohotsāva | asaṁbhāvya cālavī vaibhava | jeṁ dekhatāṁ svargīṁce deva | taṭasta hotī || 18|| ऐसें वैभव चालवावें। आणी नीच दास्यत्वहि करावें। पडिले प्रसंगीं सावध असावें। सर्वकाळ॥ १९॥ aiseṁ vaibhava cālavāveṁ | āṇī nīca dāsyatvahi karāveṁ | paḍile prasaṁgīṁ sāvadha asāveṁ | sarvakāḻa || 19|| जें जें कांहीं पाहिजे। तें तें तत्काळचि देजे। अत्यंत आवडीं कीजे। सकळ सेवा॥ २०॥ jeṁ jeṁ kāṁhīṁ pāhije | teṁ teṁ tatkāḻaci deje | atyaṁta āvaḍīṁ kīje | sakaḻa sevā || 20|| चरणक्षाळळें स्नानें आच्मनें। गंधाक्षतें वसनें भूषणें। आसनें जीवनें नाना सुमनें। धूप दीप नैवेद्य॥ २१॥ caraṇakṣāḻaḻeṁ snāneṁ ācmaneṁ | gaṁdhākṣateṁ vasaneṁ bhūṣaṇeṁ | āsaneṁ jīvaneṁ nānā sumaneṁ | dhūpa dīpa naivedya || 21|| शयेनाकारणें उत्तम स्थळें। जळें ठेवावीं सुसीतळें। तांबोल गायनें रसाळें। रागरंगें करावीं॥ २२॥ śayenākāraṇeṁ uttama sthaḻeṁ | jaḻeṁ ṭhevāvīṁ susītaḻeṁ | tāṁbola gāyaneṁ rasāḻeṁ | rāgaraṁgeṁ karāvīṁ || 22|| परिमळद्रव्यें आणी फुलेलें। नाना सुगंधेल तेलें। खाद्य फळें बहुसालें। सन्निधचि असावीं॥ २३॥ parimaḻadravyeṁ āṇī phuleleṁ | nānā sugaṁdhela teleṁ | khādya phaḻeṁ bahusāleṁ | sannidhaci asāvīṁ || 23|| सडे संमार्जनें करावीं। उदकपात्रें उदकें भरावीं। वसनें प्रक्षालून आणावीं। उत्तमोत्तमें॥ २४॥ saḍe saṁmārjaneṁ karāvīṁ | udakapātreṁ udakeṁ bharāvīṁ | vasaneṁ prakṣālūna āṇāvīṁ | uttamottameṁ || 24|| सकळांचें करावें पारपत्य। आलयाचें करावें आतित्य। ऐसी हे जाणावी सत्य। सातवी भक्ती॥ २५॥ sakaḻāṁceṁ karāveṁ pārapatya | ālayāceṁ karāveṁ ātitya | aisī he jāṇāvī satya | sātavī bhaktī || 25|| वचनें बोलावीं करुणेचीं। नाना प्रकारें स्तुतीचीं। अंतरें निवतीं सकळांचीं। ऐसें वदावें॥ २६॥ vacaneṁ bolāvīṁ karuṇecīṁ | nānā prakāreṁ stutīcīṁ | aṁtareṁ nivatīṁ sakaḻāṁcīṁ | aiseṁ vadāveṁ || 26|| ऐसी हे सातवी भक्ती। निरोपिली येथामती। प्रत्यक्ष न घडे तरी चित्तीं। मानसपूजा करावी॥ २७॥ aisī he sātavī bhaktī | niropilī yethāmatī | pratyakṣa na ghaḍe tarī cittīṁ | mānasapūjā karāvī || 27|| ऐसें दास्य करावें देवाचें। येणेंचि प्रकारें सद्‍गुरूचें। प्रत्यक्ष न घडे तरी मानसपूजेचें। करित जावें॥ २८॥ aiseṁ dāsya karāveṁ devāceṁ | yeṇeṁci prakāreṁ sadgurūceṁ | pratyakṣa na ghaḍe tarī mānasapūjeceṁ | karita jāveṁ || 28|| इति श्रीदासबोधे गुरुशिष्यसंवादे दास्यभक्तिनाम समास सातवा॥ ७॥ ४.७ iti śrīdāsabodhe guruśiṣyasaṁvāde dāsyabhaktināma samāsa sātavā || 7|| 4.7 समास आठवा : सख्यभक्ति samāsa āṭhavā : sakhyabhakti ॥ श्रीराम॥ || śrīrāma || मागां जालें निरूपण। सातवे भक्तीचें लक्षण। आतां ऐका सावधान। आठवी भक्ती॥ १॥ māgāṁ jāleṁ nirūpaṇa | sātave bhaktīceṁ lakṣaṇa | ātāṁ aikā sāvadhāna | āṭhavī bhaktī || 1|| देवासी परम सख्य करावें। प्रेम प्रीतीनें बांधावें। आठवे भक्तीचें जाणावें। लक्षण ऐसें॥ २॥ devāsī parama sakhya karāveṁ | prema prītīneṁ bāṁdhāveṁ | āṭhave bhaktīceṁ jāṇāveṁ | lakṣaṇa aiseṁ || 2|| देवास जयाची अत्यंत प्रीती। आपण वर्तावें तेणें रीतीं। येणें करितां भगवंतीं। सख्य घडे नेमस्त॥ ३॥ devāsa jayācī atyaṁta prītī | āpaṇa vartāveṁ teṇeṁ rītīṁ | yeṇeṁ karitāṁ bhagavaṁtīṁ | sakhya ghaḍe nemasta || 3|| भक्ति भाव आणी भजन। निरूपण आणी कथाकीर्तन। प्रेमळ भक्तांचें गायन। आवडे देवा॥ ४॥ bhakti bhāva āṇī bhajana | nirūpaṇa āṇī kathākīrtana | premaḻa bhaktāṁceṁ gāyana | āvaḍe devā || 4|| आपण तैसेंचि वर्तावें। आपणासि तेंच आवडावें। मनासारिखें होतां स्वभावें। सख्य घडे नेमस्त॥ ५॥ āpaṇa taiseṁci vartāveṁ | āpaṇāsi teṁca āvaḍāveṁ | manāsārikheṁ hotāṁ svabhāveṁ | sakhya ghaḍe nemasta || 5|| देवाच्या सख्यत्वाकारणें। आपलें सौख्य सोडून देणें। अनन्यभावें जीवें प्राणें। शरीर तेंहि वेंचावें॥ ६॥ devācyā sakhyatvākāraṇeṁ | āpaleṁ saukhya soḍūna deṇeṁ | ananyabhāveṁ jīveṁ prāṇeṁ | śarīra teṁhi veṁcāveṁ || 6|| सांडून आपली संसारवेथा। करित जावी देवाची चिंता। निरूपण कीर्तन कथा वार्ता। देवाच्याचि सांगाव्या॥ ७॥ sāṁḍūna āpalī saṁsāravethā | karita jāvī devācī ciṁtā | nirūpaṇa kīrtana kathā vārtā | devācyāci sāṁgāvyā || 7|| देवाच्या सख्यत्वासाठीं। पडाव्या जिवलगांसी तुटी। सर्व अर्पावें सेवटीं-। प्राण तोहि वेचावा॥ ८॥ devācyā sakhyatvāsāṭhīṁ | paḍāvyā jivalagāṁsī tuṭī | sarva arpāveṁ sevaṭīṁ- | prāṇa tohi vecāvā || 8|| आपुलें आवघेंचि जावें। परी देवासी सख्य राहावें। ऐसी प्रीती जिवें भावें। भगवंतीं लागावी॥ ९॥ āpuleṁ āvagheṁci jāveṁ | parī devāsī sakhya rāhāveṁ | aisī prītī jiveṁ bhāveṁ | bhagavaṁtīṁ lāgāvī || 9|| देव म्हणिजे आपुला प्राण। प्राणासी न करावें निर्वाण। परम प्रीतीचें लक्षण। तें हें ऐसें असे॥ १०॥ deva mhaṇije āpulā prāṇa | prāṇāsī na karāveṁ nirvāṇa | parama prītīceṁ lakṣaṇa | teṁ heṁ aiseṁ ase || 10|| ऐसें परम सख्य धरितां। देवास लागे भक्ताची चिंता। पांडव लाखाजोहरीं जळतां। विवरद्वारें काढिले॥ ११॥ aiseṁ parama sakhya dharitāṁ | devāsa lāge bhaktācī ciṁtā | pāṁḍava lākhājoharīṁ jaḻatāṁ | vivaradvāreṁ kāḍhile || 11|| देव सख्यत्वें राहे आपणासी। तें तों वर्म आपणाचि पासी। आपण वचनें बोलावीं जैसीं। तैसीं येती पडसादें॥ १२॥ deva sakhyatveṁ rāhe āpaṇāsī | teṁ toṁ varma āpaṇāci pāsī | āpaṇa vacaneṁ bolāvīṁ jaisīṁ | taisīṁ yetī paḍasādeṁ || 12|| आपण असतां अनन्यभावें। देव तत्काळचि पावे। आपण त्रास घेतां जीवें। देवहि त्रासे॥ १३॥ āpaṇa asatāṁ ananyabhāveṁ | deva tatkāḻaci pāve | āpaṇa trāsa ghetāṁ jīveṁ | devahi trāse || 13|| श्लोक॥ ये यथा मां प्रपद्यंते तांस्तथैव भजाम्यहम्। जैसें जयाचे भजन। तैसाचि देवहि आपण। म्हणौन हें आवघें जाण। आपणाचि पासीं॥ १४॥ śloka || ye yathā māṁ prapadyaṁte tāṁstathaiva bhajāmyaham | jaiseṁ jayāce bhajana | taisāci devahi āpaṇa | mhaṇauna heṁ āvagheṁ jāṇa | āpaṇāci pāsīṁ || 14|| आपुल्या मनासारिखें न घडे। तेणें गुणें निष्ठा मोडे। तरी गोष्टी आपणांकडे। सहजचि आली॥ १५॥ āpulyā manāsārikheṁ na ghaḍe | teṇeṁ guṇeṁ niṣṭhā moḍe | tarī goṣṭī āpaṇāṁkaḍe | sahajaci ālī || 15|| मेघ चातकावरी वोळेना। तरी चातक पालटेना। चंद्र वेळेसि उगवेना। तऱ्ही चकोर अनन्य॥ १६॥ megha cātakāvarī voḻenā | tarī cātaka pālaṭenā | caṁdra veḻesi ugavenā | tahī cakora ananya || 16|| ऐसें असावें सख्यत्व। विवेकें धरावें सत्व। भगवंतावरील ममत्व। सांडूंचि नये॥ १७॥ aiseṁ asāveṁ sakhyatva | vivekeṁ dharāveṁ satva | bhagavaṁtāvarīla mamatva | sāṁḍūṁci naye || 17|| सखा मानावा भगवंत। माता पिता गण गोत। विद्या लक्ष्मी धन वित्त। सकळ परमात्मा॥ १८॥ sakhā mānāvā bhagavaṁta | mātā pitā gaṇa gota | vidyā lakṣmī dhana vitta | sakaḻa paramātmā || 18|| देवावेगळें कोणीं नाहीं। ऐसें बोलती सर्वहि। परंतु त्यांची निष्ठा कांहीं। तैसीच नसे॥ १९॥ devāvegaḻeṁ koṇīṁ nāhīṁ | aiseṁ bolatī sarvahi | paraṁtu tyāṁcī niṣṭhā kāṁhīṁ | taisīca nase || 19|| म्हणौनी ऐसें न करावें। सख्य तरी खरेंचि करावें। अंतरीं सदृढ धरावें। परमेश्वरासी॥ २०॥ mhaṇaunī aiseṁ na karāveṁ | sakhya tarī khareṁci karāveṁ | aṁtarīṁ sadṛḍha dharāveṁ | parameśvarāsī || 20|| आपुलिया मनोगताकारणें। देवावरी क्रोधास येणें। ऐसीं नव्हेत किं लक्षणें। सख्यभक्तीचीं॥ २१॥ āpuliyā manogatākāraṇeṁ | devāvarī krodhāsa yeṇeṁ | aisīṁ navheta kiṁ lakṣaṇeṁ | sakhyabhaktīcīṁ || 21|| देवाचें जें मनोगत। तेंचि आपुलें उचित। इच्छेसाठीं भगवंत। अंतरूं नये कीं॥ २२॥ devāceṁ jeṁ manogata | teṁci āpuleṁ ucita | icchesāṭhīṁ bhagavaṁta | aṁtarūṁ naye kīṁ || 22|| देवाचे इच्छेनें वर्तावें। देव करील तें मानावें। मग सहजचि स्वभावें। कृपाळु देव॥ २३॥ devāce iccheneṁ vartāveṁ | deva karīla teṁ mānāveṁ | maga sahajaci svabhāveṁ | kṛpāḻu deva || 23|| पाहातां देवाचे कृपेसी। मातेची कृपा कायेसी। माता वधी बाळकासी। विपत्तिकाळीं॥ २४॥ pāhātāṁ devāce kṛpesī | mātecī kṛpā kāyesī | mātā vadhī bāḻakāsī | vipattikāḻīṁ || 24|| देवें भक्त कोण वधिला। कधीं देखिला ना ऐकिला। शरणागतांस देव जाला। वज्रपंजरु॥ २५॥ deveṁ bhakta koṇa vadhilā | kadhīṁ dekhilā nā aikilā | śaraṇāgatāṁsa deva jālā | vajrapaṁjaru || 25|| देव भक्तांचा कैवारी। देव पतितांसि तारी। देव होये साहाकारी। अनाथांचा॥ २६॥ deva bhaktāṁcā kaivārī | deva patitāṁsi tārī | deva hoye sāhākārī | anāthāṁcā || 26|| देव अनाथांचा कैपक्षी। नाना संकटांपासून रक्षी। धांविन्नला अंतरसाक्षी। गजेंद्राकारणें॥ २७॥ deva anāthāṁcā kaipakṣī | nānā saṁkaṭāṁpāsūna rakṣī | dhāṁvinnalā aṁtarasākṣī | gajeṁdrākāraṇeṁ || 27|| देव कृपेचा सागरु। देव करुणेचा जळधरु। देवासि भक्तांचा विसरु। पडणार नाहीं॥ २८॥ deva kṛpecā sāgaru | deva karuṇecā jaḻadharu | devāsi bhaktāṁcā visaru | paḍaṇāra nāhīṁ || 28|| देव प्रीती राखों जाणे। देवासी करावें साजणें। जिवलगें आवघीं पिसुणें। कामा न येती॥ २९॥ deva prītī rākhoṁ jāṇe | devāsī karāveṁ sājaṇeṁ | jivalageṁ āvaghīṁ pisuṇeṁ | kāmā na yetī || 29|| सख्य देवाचें तुटेना। प्रीति देवाची विटेना। देव कदा पालटेना। शरणागतांसी॥ ३०॥ sakhya devāceṁ tuṭenā | prīti devācī viṭenā | deva kadā pālaṭenā | śaraṇāgatāṁsī || 30|| म्हणौनि सख्य देवासी करावें। हितगुज तयासी सांगावें। आठवे भक्तीचें जाणावें। लक्षण ऐसें॥ ३१॥ mhaṇauni sakhya devāsī karāveṁ | hitaguja tayāsī sāṁgāveṁ | āṭhave bhaktīceṁ jāṇāveṁ | lakṣaṇa aiseṁ || 31|| जैसा देव तैसा गुरु। शास्त्रीं बोलिला हा विचारु। म्हणौन सख्यत्वाचा प्रकारु। सद्‍गुरूसीं असावा॥ ३२॥ jaisā deva taisā guru | śāstrīṁ bolilā hā vicāru | mhaṇauna sakhyatvācā prakāru | sadgurūsīṁ asāvā || 32|| इति श्रीदासबोधे गुरुशिष्यसंवादे सख्यभक्तिनाम समास आठवा॥ ८॥ ४.८ iti śrīdāsabodhe guruśiṣyasaṁvāde sakhyabhaktināma samāsa āṭhavā || 8|| 4.8 समास नववा : आत्मनिवेदन samāsa navavā : ātmanivedana ॥ श्रीराम॥ || śrīrāma || मागां जालें निरूपण। आठवे भक्तीचें लक्षण। आतां ऐका सावधान। भक्ति नवमी॥ १॥ māgāṁ jāleṁ nirūpaṇa | āṭhave bhaktīceṁ lakṣaṇa | ātāṁ aikā sāvadhāna | bhakti navamī || 1|| नवमी निवेदन जाणावें। आत्मनिवेदन करावें। तेंहि सांगिजेल स्वभावें। प्रांजळ करूनि॥ २॥ navamī nivedana jāṇāveṁ | ātmanivedana karāveṁ | teṁhi sāṁgijela svabhāveṁ | prāṁjaḻa karūni || 2|| ऐका निवेदनाचें लक्षण। देवासि वाहावें आपण। करावें तत्त्वविवरण। म्हणिजे कळे॥ ३॥ aikā nivedanāceṁ lakṣaṇa | devāsi vāhāveṁ āpaṇa | karāveṁ tattvavivaraṇa | mhaṇije kaḻe || 3|| मी भक्त ऐसें म्हणावें। आणी विभक्तपणेंचि भजावें। हें आवघेंचि जाणावें। विलक्षण॥ ४॥ mī bhakta aiseṁ mhaṇāveṁ | āṇī vibhaktapaṇeṁci bhajāveṁ | heṁ āvagheṁci jāṇāveṁ | vilakṣaṇa || 4|| लक्षण असोन विलक्षण। ज्ञान असोन अज्ञान। भक्त असोन विभक्तपण। तें हें ऐसें॥ ५॥ lakṣaṇa asona vilakṣaṇa | jñāna asona ajñāna | bhakta asona vibhaktapaṇa | teṁ heṁ aiseṁ || 5|| भक्त म्हणिजे विभक्त नव्हे। आणी विभक्त म्हणिजे भक्त नव्हे। विचारेंविण कांहींच नव्हे। समाधान॥ ६॥ bhakta mhaṇije vibhakta navhe | āṇī vibhakta mhaṇije bhakta navhe | vicāreṁviṇa kāṁhīṁca navhe | samādhāna || 6|| तस्मात् विचार करावा। देव कोण तो वोळखावा। आपला आपण शोध घ्यावा। अंतर्यामीं॥ ७॥ tasmāt vicāra karāvā | deva koṇa to voḻakhāvā | āpalā āpaṇa śodha ghyāvā | aṁtaryāmīṁ || 7|| मी कोण ऐसा निवाडा। पाहों जातां तत्वझाडा। विचार करितां उघडा। आपण नाहीं॥ ८॥ mī koṇa aisā nivāḍā | pāhoṁ jātāṁ tatvajhāḍā | vicāra karitāṁ ughaḍā | āpaṇa nāhīṁ || 8|| तत्वें तत्व जेव्हां सरे। तेव्हां आपण कैंचा उरे। आत्मनिवेदन येणेंप्रकारें। सहजचि जालें॥ ९॥ tatveṁ tatva jevhāṁ sare | tevhāṁ āpaṇa kaiṁcā ure | ātmanivedana yeṇeṁprakāreṁ | sahajaci jāleṁ || 9|| तत्वरूप सकळ भासे। विवेक पाहातां निरसे। प्रकृतिनिरासें आत्मा असे। आपण कैंचा॥ १०॥ tatvarūpa sakaḻa bhāse | viveka pāhātāṁ nirase | prakṛtinirāseṁ ātmā ase | āpaṇa kaiṁcā || 10|| येक मुख्य परमेश्वरु। दुसरी प्रकृति जगदाकारु। तिसरा आपण कैंचा चोरु। आणिला मधें॥ ११॥ yeka mukhya parameśvaru | dusarī prakṛti jagadākāru | tisarā āpaṇa kaiṁcā coru | āṇilā madheṁ || 11|| ऐसें हें सिद्धचि असतां। नाथिली लागे देहअहंता। परंतु विचारें पाहों जातां। कांहींच नसे॥ १२॥ aiseṁ heṁ siddhaci asatāṁ | nāthilī lāge dehaahaṁtā | paraṁtu vicāreṁ pāhoṁ jātāṁ | kāṁhīṁca nase || 12|| पाहातां तत्त्वविवेचना। पिंडब्रह्मांडतत्वरचना। विश्वाकारें वेक्ती नाना-। तत्वें विस्तारलीं॥ १३॥ pāhātāṁ tattvavivecanā | piṁḍabrahmāṁḍatatvaracanā | viśvākāreṁ vektī nānā- | tatveṁ vistāralīṁ || 13|| तत्वें साक्षत्वें वोसरतीं। साक्षत्व नुरे आत्मप्रचिती। आत्मा असे आदि‍अंतीं। आपण कैंचा॥ १४॥ tatveṁ sākṣatveṁ vosaratīṁ | sākṣatva nure ātmapracitī | ātmā ase ādiaṁtīṁ | āpaṇa kaiṁcā || 14|| आत्मा एक स्वानंदघन। आणी अहमात्मा हें वचन। तरी मग आपण कैंचा भिन्न। उरला तेथें॥ १५॥ ātmā eka svānaṁdaghana | āṇī ahamātmā heṁ vacana | tarī maga āpaṇa kaiṁcā bhinna | uralā tetheṁ || 15|| सोहं हंसा हें उत्तर। याचें पाहावें अर्थांतर। पाहतां आत्मयाचा विचार। आपण कैंचा तेथें॥ १६॥ sohaṁ haṁsā heṁ uttara | yāceṁ pāhāveṁ arthāṁtara | pāhatāṁ ātmayācā vicāra | āpaṇa kaiṁcā tetheṁ || 16|| आत्मा निर्गुण निरंजन। तयासी असावें अनन्य। अनन्य म्हणिजे नाहीं अन्य। आपण कैंचा तेथें॥ १७॥ ātmā nirguṇa niraṁjana | tayāsī asāveṁ ananya | ananya mhaṇije nāhīṁ anya | āpaṇa kaiṁcā tetheṁ || 17|| आत्मा म्हणिजे तो अद्वैत। जेथें नाहीं द्वैताद्वैत। तेथें मीपणाचा हेत। उरेल कैंचा॥ १८॥ ātmā mhaṇije to advaita | jetheṁ nāhīṁ dvaitādvaita | tetheṁ mīpaṇācā heta | urela kaiṁcā || 18|| आत्मा पूर्णत्वें परिपूर्ण। जेथें नाहीं गुणागुण। निखळ निर्गुणी आपण। कोण कैंचा॥ १९॥ ātmā pūrṇatveṁ paripūrṇa | jetheṁ nāhīṁ guṇāguṇa | nikhaḻa nirguṇī āpaṇa | koṇa kaiṁcā || 19|| त्वंपद तत्पद असिपद। निरसुनि सकळ भेदाभेद। वस्तु ठाईंची अभेद। आपण कैंचा॥ २०॥ tvaṁpada tatpada asipada | nirasuni sakaḻa bhedābheda | vastu ṭhāīṁcī abheda | āpaṇa kaiṁcā || 20|| निरसितां जीवशिवउपाधी। जीवशिवचि कैंचे आधी। स्वरूपीं होतां दृढबुद्धि। आपण कैंचा॥ २१॥ nirasitāṁ jīvaśivaupādhī | jīvaśivaci kaiṁce ādhī | svarūpīṁ hotāṁ dṛḍhabuddhi | āpaṇa kaiṁcā || 21|| आपण मिथ्या साच देव। देव भक्त अनन्यभाव। या वचनाचा अभिप्राव। अनुभवी जाणती॥ २२॥ āpaṇa mithyā sāca deva | deva bhakta ananyabhāva | yā vacanācā abhiprāva | anubhavī jāṇatī || 22|| या नांव आत्मनिवेदन। ज्ञानियांचें समाधान। नवमे भक्तींचे लक्षण। निरोपिलें॥ २३॥ yā nāṁva ātmanivedana | jñāniyāṁceṁ samādhāna | navame bhaktīṁce lakṣaṇa | niropileṁ || 23|| पंचभूतांमध्यें आकाश। सकळ देवांमधें जगदीश। नवविधा भक्तीमध्यें विशेष। भक्ति नवमी॥ २४॥ paṁcabhūtāṁmadhyeṁ ākāśa | sakaḻa devāṁmadheṁ jagadīśa | navavidhā bhaktīmadhyeṁ viśeṣa | bhakti navamī || 24|| नवमी भक्ती आत्मनिवेदन। न होतां न चुके जन्ममरण। हें वचन सत्य प्रमाण-। अन्यथा नव्हे॥ २५॥ navamī bhaktī ātmanivedana | na hotāṁ na cuke janmamaraṇa | heṁ vacana satya pramāṇa- | anyathā navhe || 25|| ऐसी हे नवविधा भक्ती। केल्यां पाविजे सायोज्यमुक्ती। सायोज्यमुक्तीस कल्पांतीं। चळण नाहीं॥ २६॥ aisī he navavidhā bhaktī | kelyāṁ pāvije sāyojyamuktī | sāyojyamuktīsa kalpāṁtīṁ | caḻaṇa nāhīṁ || 26|| तिहीं मुक्तींस आहे चळण। सायोज्यमुक्ती अचळ जाण। त्रैलोक्यास होतां निर्वाण। सायोज्यमुक्ती चळेना॥ २७॥ tihīṁ muktīṁsa āhe caḻaṇa | sāyojyamuktī acaḻa jāṇa | trailokyāsa hotāṁ nirvāṇa | sāyojyamuktī caḻenā || 27|| आवघीया चत्वार मुक्ती। वेदशास्त्रें बोलती। तयांमध्यें तीन नासती। चौथी ते अविनाश॥ २८॥ āvaghīyā catvāra muktī | vedaśāstreṁ bolatī | tayāṁmadhyeṁ tīna nāsatī | cauthī te avināśa || 28|| पहिली मुक्ती ते स्वलोकता। दुसरी ते समीपता। तिसरी ते स्वरूपता। चौथी सायोज्यमुक्ती॥ २९॥ pahilī muktī te svalokatā | dusarī te samīpatā | tisarī te svarūpatā | cauthī sāyojyamuktī || 29|| ऐसिया चत्वार मुक्ती। भगवद्भजनें प्राणी पावती। हेंचि निरूपण प्रांजळ श्रोतीं। सावध पुढें परिसावें॥ ३०॥ aisiyā catvāra muktī | bhagavadbhajaneṁ prāṇī pāvatī | heṁci nirūpaṇa prāṁjaḻa śrotīṁ | sāvadha puḍheṁ parisāveṁ || 30|| इति श्रीदासबोधे गुरुशिष्यसंवादे आत्मनिवेदनभक्तिनाम समास नववा॥ ९॥ ४.९ iti śrīdāsabodhe guruśiṣyasaṁvāde ātmanivedanabhaktināma samāsa navavā || 9|| 4.9 समास दहावा : मुक्तिचतुष्टय samāsa dahāvā : mukticatuṣṭaya ॥ श्रीराम॥ || śrīrāma || मुळीं ब्रह्म निराकार। तेथें स्फूर्तिरूप अहंकार। तो पंचभूतांचा विचार। ज्ञानदशकीं बोलिला॥ १॥ muḻīṁ brahma nirākāra | tetheṁ sphūrtirūpa ahaṁkāra | to paṁcabhūtāṁcā vicāra | jñānadaśakīṁ bolilā || 1|| तो अहंकार वायोरूप। तयावरी तेजाचें स्वरूप। तया तेजाच्या आधारें आप। आवर्णोदक दाटलें॥ २॥ to ahaṁkāra vāyorūpa | tayāvarī tejāceṁ svarūpa | tayā tejācyā ādhāreṁ āpa | āvarṇodaka dāṭaleṁ || 2|| तया आवर्णोदकाच्या आधारें। धरा धरिली फणिवरें। वरती छपन्न कोटी विस्तारें। वसुंधरा हे॥ ३॥ tayā āvarṇodakācyā ādhāreṁ | dharā dharilī phaṇivareṁ | varatī chapanna koṭī vistāreṁ | vasuṁdharā he || 3|| इयेवरी परिघ सप्त सागर। मध्य मेरू माहां थोर। अष्ट दिग्पाळ तो परिवार। अंतरें वेष्टित राहिला॥ ४॥ iyevarī parigha sapta sāgara | madhya merū māhāṁ thora | aṣṭa digpāḻa to parivāra | aṁtareṁ veṣṭita rāhilā || 4|| तो सुवर्णाचा माहा मेरू। पृथ्वीस तयाचा आधारु। चौरुआसी सहस्र विस्तारु। रुंदी तयाची॥ ५॥ to suvarṇācā māhā merū | pṛthvīsa tayācā ādhāru | cauruāsī sahasra vistāru | ruṁdī tayācī || 5|| उंच तरी मर्यादेवेगळा। भूमीमधें सहस्र सोळा। तया भोवता वेष्टित पाळा। लोकालोक पर्वताचा॥ ६॥ uṁca tarī maryādevegaḻā | bhūmīmadheṁ sahasra soḻā | tayā bhovatā veṣṭita pāḻā | lokāloka parvatācā || 6|| तया ऐलिकडे हिमाचळ। जेथें पांडव गळाले सकळ। धर्म आणी तमाळनीळ। पुढें गेले॥ ७॥ tayā ailikaḍe himācaḻa | jetheṁ pāṁḍava gaḻāle sakaḻa | dharma āṇī tamāḻanīḻa | puḍheṁ gele || 7|| जेथें जावया मार्ग नाहीं। मार्गी पसरले माहा अही। सितसुखें सुखावले ते ही। पर्वतरूप भासती॥ ८॥ jetheṁ jāvayā mārga nāhīṁ | mārgī pasarale māhā ahī | sitasukheṁ sukhāvale te hī | parvatarūpa bhāsatī || 8|| तया ऐलिकडे सेवटीं जाण। बद्रिकाश्रम बद्रिनारायण। तेथें माहां तापसी निर्वाण-। देहत्यागार्थ जाती॥ ९॥ tayā ailikaḍe sevaṭīṁ jāṇa | badrikāśrama badrinārāyaṇa | tetheṁ māhāṁ tāpasī nirvāṇa- | dehatyāgārtha jātī || 9|| तया ऐलिकडे बद्रिकेदार। पाहोन येती लहानथोर। ऐसा हा अवघा विस्तार। मेरुपर्वताचा॥ १०॥ tayā ailikaḍe badrikedāra | pāhona yetī lahānathora | aisā hā avaghā vistāra | meruparvatācā || 10|| तया मेरुपर्वतापाठारीं। तीन श्रृंगे विषमहारी। परिवारें राहिले तयावरी। ब्रह्मा विष्णु महेश॥ ११॥ tayā meruparvatāpāṭhārīṁ | tīna śrṛṁge viṣamahārī | parivāreṁ rāhile tayāvarī | brahmā viṣṇu maheśa || 11|| ब्रह्मश्रृंग तो पर्वताचा। विष्णुश्रृंग तो मर्गजाचा। शिवश्रृंग तो स्फटिकाचा। कैळास नाम त्याचें॥ १२॥ brahmaśrṛṁga to parvatācā | viṣṇuśrṛṁga to margajācā | śivaśrṛṁga to sphaṭikācā | kaiḻāsa nāma tyāceṁ || 12|| वैकुंठ नाम विष्णुश्रृंगाचें। सत्यलोक नाम ब्रह्मश्रृंगाचें। अमरावती इंद्राचें। स्थळ खालतें॥ १३॥ vaikuṁṭha nāma viṣṇuśrṛṁgāceṁ | satyaloka nāma brahmaśrṛṁgāceṁ | amarāvatī iṁdrāceṁ | sthaḻa khālateṁ || 13|| तेथें गण गंधर्व लोकपाळ। तेतिस कोटी देव सकळ। चौदा लोक सुवर्णाचळ-। वेष्टित राहिले॥ १४॥ tetheṁ gaṇa gaṁdharva lokapāḻa | tetisa koṭī deva sakaḻa | caudā loka suvarṇācaḻa- | veṣṭita rāhile || 14|| तेथें कामधेनूचीं खिलांरें। कल्पतरूचीं बनें अपारें। अमृताचीं सरोवरें। ठाईं ठाईं उचंबळतीं॥ १५॥ tetheṁ kāmadhenūcīṁ khilāṁreṁ | kalpatarūcīṁ baneṁ apāreṁ | amṛtācīṁ sarovareṁ | ṭhāīṁ ṭhāīṁ ucaṁbaḻatīṁ || 15|| तेथें उदंड चिंतामणी। हिरे परिसांचियां खाणी। तेथें सुवर्णमये धरणी। लखलखायमान॥ १६॥ tetheṁ udaṁḍa ciṁtāmaṇī | hire parisāṁciyāṁ khāṇī | tetheṁ suvarṇamaye dharaṇī | lakhalakhāyamāna || 16|| परम रमणीये फांकती किळा। नव्वरत्नाचिया पाषाणसिळा। तेथें अखंड हरुषवेळा। आनंदमये॥ १७॥ parama ramaṇīye phāṁkatī kiḻā | navvaratnāciyā pāṣāṇasiḻā | tetheṁ akhaṁḍa haruṣaveḻā | ānaṁdamaye || 17|| तेथें अमृतांचीं भोजनें। दिव्य गंधें दिव्य सुमनें। अष्ट नायका गंधर्वगायनें। निरंतर॥ १८॥ tetheṁ amṛtāṁcīṁ bhojaneṁ | divya gaṁdheṁ divya sumaneṁ | aṣṭa nāyakā gaṁdharvagāyaneṁ | niraṁtara || 18|| तेथें तारुण्य वोसरेना। रोगव्याधीहि असेना। वृधाप्य आणी मरण येना। कदाकाळीं॥ १९॥ tetheṁ tāruṇya vosarenā | rogavyādhīhi asenā | vṛdhāpya āṇī maraṇa yenā | kadākāḻīṁ || 19|| तेथें येकाहूनि येक सुंदर। तेथें येकाहूनि येक चतुर। धीर उदार आणी शूर। मर्यादेवेगळे॥ २०॥ tetheṁ yekāhūni yeka suṁdara | tetheṁ yekāhūni yeka catura | dhīra udāra āṇī śūra | maryādevegaḻe || 20|| तेथें दिव्यदेह ज्योतिरूपें। विद्युल्यतेसारिखीं स्वरूपें। तेथें येश कीर्ति प्रतापें। सिमा सांडिली॥ २१॥ tetheṁ divyadeha jyotirūpeṁ | vidyulyatesārikhīṁ svarūpeṁ | tetheṁ yeśa kīrti pratāpeṁ | simā sāṁḍilī || 21|| ऐसें तें स्वर्गभुवन। सकळ देवांचें वस्तें स्थान। तयां स्थळाचें महिमान। बोलिजे तितुकें थोडें॥ २२॥ aiseṁ teṁ svargabhuvana | sakaḻa devāṁceṁ vasteṁ sthāna | tayāṁ sthaḻāceṁ mahimāna | bolije titukeṁ thoḍeṁ || 22|| येथें ज्या देवाचें भजन करावें। तेथें ते देवलोकीं राहावें। स्वलोकता मुक्तीचें जाणावें। लक्षण ऐसें॥ २३॥ yetheṁ jyā devāceṁ bhajana karāveṁ | tetheṁ te devalokīṁ rāhāveṁ | svalokatā muktīceṁ jāṇāveṁ | lakṣaṇa aiseṁ || 23|| लोकीं राहावें ते स्वलोकता। समीप असावें ते समीपता। स्वरूपचि व्हावें ते स्वरूपता-। तिसरी मुक्ती॥ २४॥ lokīṁ rāhāveṁ te svalokatā | samīpa asāveṁ te samīpatā | svarūpaci vhāveṁ te svarūpatā- | tisarī muktī || 24|| देवस्वरूप जाला देही। श्रीवत्स कौस्तुभ लक्ष्मी नाहीं। स्वरूपतेचें लक्षण पाहीं। ऐसें असे॥ २५॥ devasvarūpa jālā dehī | śrīvatsa kaustubha lakṣmī nāhīṁ | svarūpateceṁ lakṣaṇa pāhīṁ | aiseṁ ase || 25|| सुकृत आहे तों भोगिती। सुकृत सरतांच ढकलून देती। आपण देव ते असती। जैसे तैसे॥ २६॥ sukṛta āhe toṁ bhogitī | sukṛta saratāṁca ḍhakalūna detī | āpaṇa deva te asatī | jaise taise || 26|| म्हणौनि तिनी मुक्ति नासिवंत। सायोज्यमुक्ती ते शाश्वत। तेहि निरोपिजेल सावचित्त। ऐक आतां॥ २७॥ mhaṇauni tinī mukti nāsivaṁta | sāyojyamuktī te śāśvata | tehi niropijela sāvacitta | aika ātāṁ || 27|| ब्रह्मांड नासेल कल्पांतीं। पर्वतासहित जळेल क्षिती। तेव्हां अवघेच देव जाती। मां मुक्ति कैंच्या तेथें॥ २८॥ brahmāṁḍa nāsela kalpāṁtīṁ | parvatāsahita jaḻela kṣitī | tevhāṁ avagheca deva jātī | māṁ mukti kaiṁcyā tetheṁ || 28|| तेव्हां निर्गुण परमात्मा निश्चळ। निर्गुण भक्ती तेहि अचळ। सायोज्यमुक्ती ते केवळ। जाणिजे ऐसी॥ २९॥ tevhāṁ nirguṇa paramātmā niścaḻa | nirguṇa bhaktī tehi acaḻa | sāyojyamuktī te kevaḻa | jāṇije aisī || 29|| निर्गुणीं अनन्य असतां। तेणें होये सायोज्यता। सायोज्यता म्हणिजे स्वरूपता-। निर्गुण भक्ती॥ ३०॥ nirguṇīṁ ananya asatāṁ | teṇeṁ hoye sāyojyatā | sāyojyatā mhaṇije svarūpatā- | nirguṇa bhaktī || 30|| सगुण भक्ती ते चळे। निर्गुण भक्ती ते न चळे। हें अवघें प्रांजळ कळे। सद्‍गुरु केलियां॥ ३१॥ saguṇa bhaktī te caḻe | nirguṇa bhaktī te na caḻe | heṁ avagheṁ prāṁjaḻa kaḻe | sadguru keliyāṁ || 31|| इति श्रीदासबोधे गुरुशिष्यसंवादे मुक्तिचतुष्टयेनाम समास दहावा॥ १०॥ ४.१० iti śrīdāsabodhe guruśiṣyasaṁvāde mukticatuṣṭayenāma samāsa dahāvā || 10|| 4.10 ॥ दशक चौथा समाप्त॥ || daśaka cauthā samāpta ||