॥ दशक सोळावा : सप्ततिन्वय॥ १६॥ || daśaka soḻāvā : saptatinvaya || 16|| समास पहिला : वाल्मीकि स्तवननिरूपण samāsa pahilā : vālmīki stavananirūpaṇa ॥ श्रीराम॥ || śrīrāma || धन्य धन्य तो वाल्मीक। ऋषीमाजी पुण्यश्लोक। जयाचेन हा त्रिलोक्य। पावनजाला॥ १॥ dhanya dhanya to vālmīka | ṛṣīmājī puṇyaśloka | jayācena hā trilokya | pāvanajālā || 1|| भविष्य आणी शतकोटी। हें तों नाहीं देखिलें दृष्टीं। धांडोळितां सकळ सृष्टि। श्रुत नव्हे॥ २॥ bhaviṣya āṇī śatakoṭī | heṁ toṁ nāhīṁ dekhileṁ dṛṣṭīṁ | dhāṁḍoḻitāṁ sakaḻa sṛṣṭi | śruta navhe || 2|| भविष्याचें येक वचन। कदाचित जालें प्रमाण। तरी आश्चिर्य मानिती जन। भूमंडळीचे॥ ३॥ bhaviṣyāceṁ yeka vacana | kadācita jāleṁ pramāṇa | tarī āścirya mānitī jana | bhūmaṁḍaḻīce || 3|| नसतां रघुनाथअवतार। नाहीं पाहिला शास्त्राधार। रामकथेचा विस्तार। विस्तारिला जेणें॥ ४॥ nasatāṁ raghunāthaavatāra | nāhīṁ pāhilā śāstrādhāra | rāmakathecā vistāra | vistārilā jeṇeṁ || 4|| ऐसा जयाचा वाग्विळास। ऐकोनी संतोषला महेश। मग विभागिलें त्रयलोक्यास। शतकोटी रामायेण॥ ५॥ aisā jayācā vāgviḻāsa | aikonī saṁtoṣalā maheśa | maga vibhāgileṁ trayalokyāsa | śatakoṭī rāmāyeṇa || 5|| ज्याचें कवित्व शंकरें पाहिलें। इतरां न वचे अनुमानलें। रामउपासकांसी जालें। परम समाधान॥ ६॥ jyāceṁ kavitva śaṁkareṁ pāhileṁ | itarāṁ na vace anumānaleṁ | rāmaupāsakāṁsī jāleṁ | parama samādhāna || 6|| ऋषी होते थोर थोर। बहुतीं केला कवित्वविचार। परी वाल्मीकासारिखा कवेश्वर। न भूतो न भविष्यति॥ ७॥ ṛṣī hote thora thora | bahutīṁ kelā kavitvavicāra | parī vālmīkāsārikhā kaveśvara | na bhūto na bhaviṣyati || 7|| पूर्वीं केली दृष्ट कर्में। परी पावन जाला रामनामें। नाम जपतां दृढ नेमें। पुण्यें सीमा सांडिली॥ ८॥ pūrvīṁ kelī dṛṣṭa karmeṁ | parī pāvana jālā rāmanāmeṁ | nāma japatāṁ dṛḍha nemeṁ | puṇyeṁ sīmā sāṁḍilī || 8|| उफराटे नाम म्हणतां वाचें। पर्वत फुटले पापाचे। ध्वज उभारले पुण्याचे। ब्रह्मांडावरुते॥ ९॥ upharāṭe nāma mhaṇatāṁ vāceṁ | parvata phuṭale pāpāce | dhvaja ubhārale puṇyāce | brahmāṁḍāvarute || 9|| वाल्मीकें जेथें तप केलें। तें वन पुण्यपावन जालें। शुष्क काष्ठीं अंकुर फुटले। तपोबळें जयाच्या॥ १०॥ vālmīkeṁ jetheṁ tapa keleṁ | teṁ vana puṇyapāvana jāleṁ | śuṣka kāṣṭhīṁ aṁkura phuṭale | tapobaḻeṁ jayācyā || 10|| पूर्वी होता वाल्हाकोळी। जीवघातकी भूमंडळीं। तोचि वंदिजे सकळीं। विबुधीं आणि ऋषेश्वरीं॥ ११॥ pūrvī hotā vālhākoḻī | jīvaghātakī bhūmaṁḍaḻīṁ | toci vaṁdije sakaḻīṁ | vibudhīṁ āṇi ṛṣeśvarīṁ || 11|| उपरती आणि अनुताप। तेथें कैंचें उरेल पाप। देह्यांततपें पुण्यरूप। दुसरा जन्म जाला॥ १२॥ uparatī āṇi anutāpa | tetheṁ kaiṁceṁ urela pāpa | dehyāṁtatapeṁ puṇyarūpa | dusarā janma jālā || 12|| अनुतापें आसन घातलें। देह्यांचें वारुळ जालें। तेंचि नाम पुढें पडिलें। वाल्मीक ऐसें॥ १३॥ anutāpeṁ āsana ghātaleṁ | dehyāṁceṁ vāruḻa jāleṁ | teṁci nāma puḍheṁ paḍileṁ | vālmīka aiseṁ || 13|| वारुळास वाल्मीक बोलिजे। म्हणोनि वाल्मीक नाम साजे। जयाच्या तीव्र तपें झिजे। हृदय तापसाचें॥ १४॥ vāruḻāsa vālmīka bolije | mhaṇoni vālmīka nāma sāje | jayācyā tīvra tapeṁ jhije | hṛdaya tāpasāceṁ || 14|| जो तापसांमाजीं श्रेष्ठ। जो कवेश्वरांमधें वरिष्ठ। जयाचें बोलणें पष्ट। निश्चयाचें॥ १५॥ jo tāpasāṁmājīṁ śreṣṭha | jo kaveśvarāṁmadheṁ variṣṭha | jayāceṁ bolaṇeṁ paṣṭa | niścayāceṁ || 15|| जो निष्ठावंतांचें मंडण। रघुनाथभक्तांचें भूषण। ज्याची धारणा असाधारण। साधकां सदृढ करी॥ १६॥ jo niṣṭhāvaṁtāṁceṁ maṁḍaṇa | raghunāthabhaktāṁceṁ bhūṣaṇa | jyācī dhāraṇā asādhāraṇa | sādhakāṁ sadṛḍha karī || 16|| धन्य वाल्मीक ऋषेश्वर। समर्थाचा कवेश्वर। तयासी माझा नमस्कार। साष्टांगभावें॥ १७॥ dhanya vālmīka ṛṣeśvara | samarthācā kaveśvara | tayāsī mājhā namaskāra | sāṣṭāṁgabhāveṁ || 17|| वाल्मीक ऋषी बोलिला नसता। तरी आम्हांसी कैंची रामकथा। म्हणोनियां समर्था। काय म्हणोनी वर्णावें॥ १८॥ vālmīka ṛṣī bolilā nasatā | tarī āmhāṁsī kaiṁcī rāmakathā | mhaṇoniyāṁ samarthā | kāya mhaṇonī varṇāveṁ || 18|| रघुनथकीर्ति प्रगट केली। तेणें तयची महिमा वाढली। भक्त मंडळी सुखी जाली। श्रवणमात्रें॥ १९॥ raghunathakīrti pragaṭa kelī | teṇeṁ tayacī mahimā vāḍhalī | bhakta maṁḍaḻī sukhī jālī | śravaṇamātreṁ || 19|| आपुला काळ सार्थक केला। रघुनाथकीर्तिमधें बुडाला। भूमंडळीं उधरिला। बहुत लोक॥ २०॥ āpulā kāḻa sārthaka kelā | raghunāthakīrtimadheṁ buḍālā | bhūmaṁḍaḻīṁ udharilā | bahuta loka || 20|| रघुनाथ भक्त थोर थोर। महिमा जयांचा अपार। त्या समस्तांचा किंकर। रामदास म्हणे॥ २१॥ raghunātha bhakta thora thora | mahimā jayāṁcā apāra | tyā samastāṁcā kiṁkara | rāmadāsa mhaṇe || 21|| इति श्रीदासबोधे गुरुशिष्यसंवादे वाल्मीकस्तवननिरूपणनाम समास पहिला॥ १॥ १६.१ iti śrīdāsabodhe guruśiṣyasaṁvāde vālmīkastavananirūpaṇanāma samāsa pahilā || 1|| 16.1 समास दुसरा : सूर्यस्तवननिरूपण samāsa dusarā : sūryastavananirūpaṇa ॥ श्रीरामसमर्थ॥ || śrīrāmasamartha || धन्य धन्य हा सूर्यवौंश। सकळ वौंशामधें विशेष। मार्तंडमंडळाचा प्रकाश। फांकला भूमंडळीं॥ १॥ dhanya dhanya hā sūryavauṁśa | sakaḻa vauṁśāmadheṁ viśeṣa | mārtaṁḍamaṁḍaḻācā prakāśa | phāṁkalā bhūmaṁḍaḻīṁ || 1|| सोमाआंगीं आहे लांछन। पक्षा येका होय क्षीण। रविकिर्ण फांकता आपण। कळाहीन होये॥ २॥ somāāṁgīṁ āhe lāṁchana | pakṣā yekā hoya kṣīṇa | ravikirṇa phāṁkatā āpaṇa | kaḻāhīna hoye || 2|| याकारणें सूर्यापुढें। दुसरी साम्यता न घडे। जयाच्या प्रकाशें उजेडे। प्राणीमात्रासी॥ ३॥ yākāraṇeṁ sūryāpuḍheṁ | dusarī sāmyatā na ghaḍe | jayācyā prakāśeṁ ujeḍe | prāṇīmātrāsī || 3|| नाना धर्म नाना कर्में। उत्तमें मध्यमें अधमें। सुगमें दुर्गमें नित्य नेमें। सृष्टीमधें चालती॥ ४॥ nānā dharma nānā karmeṁ | uttameṁ madhyameṁ adhameṁ | sugameṁ durgameṁ nitya nemeṁ | sṛṣṭīmadheṁ cālatī || 4|| वेदशास्त्रें आणी पुराणें। मंत्र यंत्र नाना साधनें। संध्या स्नान पूजाविधानें। सूर्येंविण बापुडीं॥ ५॥ vedaśāstreṁ āṇī purāṇeṁ | maṁtra yaṁtra nānā sādhaneṁ | saṁdhyā snāna pūjāvidhāneṁ | sūryeṁviṇa bāpuḍīṁ || 5|| नाना योग ना मतें। पाहों जातां असंख्यातें। जाती आपुलाल्या पंथें। सूर्यउदय जालियां॥ ६॥ nānā yoga nā mateṁ | pāhoṁ jātāṁ asaṁkhyāteṁ | jātī āpulālyā paṁtheṁ | sūryaudaya jāliyāṁ || 6|| प्रपंचिक अथवा परमार्थिक। कार्य करणें कोणीयेक। दिवसेंविण निरार्थक। सार्थक नव्हे॥ ७॥ prapaṁcika athavā paramārthika | kārya karaṇeṁ koṇīyeka | divaseṁviṇa nirārthaka | sārthaka navhe || 7|| सूर्याचें अधिष्ठान डोळे। डोळे नसतां सर्व आंधळे। याकारणें कांहींच न चले। सूर्येंविण॥ ८॥ sūryāceṁ adhiṣṭhāna ḍoḻe | ḍoḻe nasatāṁ sarva āṁdhaḻe | yākāraṇeṁ kāṁhīṁca na cale | sūryeṁviṇa || 8|| म्हणाल अंध कवित्वें करिती। तरी हेहि सुर्याचीच गती। थंड जालियां आपुली मती। मग मतिप्रकाश कैंचा॥ ९॥ mhaṇāla aṁdha kavitveṁ karitī | tarī hehi suryācīca gatī | thaṁḍa jāliyāṁ āpulī matī | maga matiprakāśa kaiṁcā || 9|| उष्ण प्रकाश तो सूर्याचा। शीत प्रकाश तो चंद्राचा। उष्णत्व नस्तां देह्याचा। घात होये॥ १०॥ uṣṇa prakāśa to sūryācā | śīta prakāśa to caṁdrācā | uṣṇatva nastāṁ dehyācā | ghāta hoye || 10|| याकारणें सूर्येंविण। सहसा न चले कारण। श्रोते तुम्ही विचक्षण। शोधून पाहा॥ ११॥ yākāraṇeṁ sūryeṁviṇa | sahasā na cale kāraṇa | śrote tumhī vicakṣaṇa | śodhūna pāhā || 11|| हरिहरांच्या अवतरमूर्ती। शिवशक्तीच्या अनंत वेक्ती। यापूर्वीं होता गभस्ती। आतां हि आहे॥ १२॥ hariharāṁcyā avataramūrtī | śivaśaktīcyā anaṁta vektī | yāpūrvīṁ hotā gabhastī | ātāṁ hi āhe || 12|| जितुके संसारासि आले। तितुके सूर्याखालें वर्तले। अंती देहे त्यागून गेले। प्रभाकरादेखतां॥ १३॥ jituke saṁsārāsi āle | tituke sūryākhāleṁ vartale | aṁtī dehe tyāgūna gele | prabhākarādekhatāṁ || 13|| चंद्र ऐलीकडे जाला। क्षीरसागरीं मधून काढिला। चौदा रत्नांमधें आला। बंधु लक्षुमीचा॥ १४॥ caṁdra ailīkaḍe jālā | kṣīrasāgarīṁ madhūna kāḍhilā | caudā ratnāṁmadheṁ ālā | baṁdhu lakṣumīcā || 14|| विश्वचक्षु हा भास्कर। ऐसें जाणती लाहानथोर। याकारणें दिवाकर। श्रेष्ठांहून श्रेष्ठ॥ १५॥ viśvacakṣu hā bhāskara | aiseṁ jāṇatī lāhānathora | yākāraṇeṁ divākara | śreṣṭhāṁhūna śreṣṭha || 15|| अपार नभमार्ग क्रमणें। ऐसेंचि प्रत्यहीं येणें जाणें। या लोकोपकाराकारणें। आज्ञा समर्थाची॥ १६॥ apāra nabhamārga kramaṇeṁ | aiseṁci pratyahīṁ yeṇeṁ jāṇeṁ | yā lokopakārākāraṇeṁ | ājñā samarthācī || 16|| दिवस नस्तां अंधकार। सर्वांसी नकळे सारासार। दिवसेंविण तश्कर। कां दिवाभीत पक्षी॥ १७॥ divasa nastāṁ aṁdhakāra | sarvāṁsī nakaḻe sārāsāra | divaseṁviṇa taśkara | kāṁ divābhīta pakṣī || 17|| सूर्यापुढें आणिक दुसरें। कोण आणावें सामोरें। तेजोरासी निर्धारें। उपमेरहित॥ १८॥ sūryāpuḍheṁ āṇika dusareṁ | koṇa āṇāveṁ sāmoreṁ | tejorāsī nirdhāreṁ | upamerahita || 18|| ऐसा हा सविता सकळांचा। पूर्वज होय रघुनाथाचा। अगाध महिमा मानवी वाचा। काये म्हणोनि वर्णावी॥ १९॥ aisā hā savitā sakaḻāṁcā | pūrvaja hoya raghunāthācā | agādha mahimā mānavī vācā | kāye mhaṇoni varṇāvī || 19|| रघुनाथवौंश पूर्वापर। येकाहूनि येक थोर। मज मतिमंदास हा विचार। काये कळे॥ २०॥ raghunāthavauṁśa pūrvāpara | yekāhūni yeka thora | maja matimaṁdāsa hā vicāra | kāye kaḻe || 20|| रघुनाथाचा समुदाव। तेथें गुंतला अंतर्भाव। म्हणोनी वर्णितां महत्व। वाग्दुर्बळ मी॥ २१॥ raghunāthācā samudāva | tetheṁ guṁtalā aṁtarbhāva | mhaṇonī varṇitāṁ mahatva | vāgdurbaḻa mī || 21|| सकळ दोषाचा परिहार। करितां सूर्यास नमस्कार। स्फूर्ति वाढे निरंतर। सूर्यदर्शन घेतां॥ २२॥ sakaḻa doṣācā parihāra | karitāṁ sūryāsa namaskāra | sphūrti vāḍhe niraṁtara | sūryadarśana ghetāṁ || 22|| इति श्रीदासबोधे गुरुशिष्यसंवादे सूर्यस्तवननिरूपणनाम समास दुसरा॥ २॥ १६.२ iti śrīdāsabodhe guruśiṣyasaṁvāde sūryastavananirūpaṇanāma samāsa dusarā || 2|| 16.2 समास तिसरा : पृथ्वीस्तवननिरूपण samāsa tisarā : pṛthvīstavananirūpaṇa ॥ श्रीरामसमर्थ॥ || śrīrāmasamartha || धन्य धन्य हे वसुमती। इचा महिमा सांगों किती। प्राणीमात्र तितुके राहाती। तिच्या आधारें॥ १॥ dhanya dhanya he vasumatī | icā mahimā sāṁgoṁ kitī | prāṇīmātra tituke rāhātī | ticyā ādhāreṁ || 1|| अंतरिक्ष राहाती जीव। तोहि पृथ्वीचा स्वभाव। देहे जड नस्तां जीव। कैसे तगती॥ २॥ aṁtarikṣa rāhātī jīva | tohi pṛthvīcā svabhāva | dehe jaḍa nastāṁ jīva | kaise tagatī || 2|| जाळिती पोळिती कुदळिती। नांगरिती उकरिती खाणती। मळ मूत्र तिजवरी करिती। आणी वमन॥ ३॥ jāḻitī poḻitī kudaḻitī | nāṁgaritī ukaritī khāṇatī | maḻa mūtra tijavarī karitī | āṇī vamana || 3|| नासकें कुजकें जर्जर। पृथ्वीविण कैंची थार। देह्यांतकाळीं शरीर। तिजवरी पडे॥ ४॥ nāsakeṁ kujakeṁ jarjara | pṛthvīviṇa kaiṁcī thāra | dehyāṁtakāḻīṁ śarīra | tijavarī paḍe || 4|| बरें वाईट सकळ कांहीं। पृथ्वीविण थार नाहीं। नाना धातु द्रव्य तें हि। भूमीचे पोटीं॥ ५॥ bareṁ vāīṭa sakaḻa kāṁhīṁ | pṛthvīviṇa thāra nāhīṁ | nānā dhātu dravya teṁ hi | bhūmīce poṭīṁ || 5|| येकास येक संव्हारिती। प्राणी भूमीवरी असती। भूमी सांडून जाती। कोणीकडे॥ ६॥ yekāsa yeka saṁvhāritī | prāṇī bhūmīvarī asatī | bhūmī sāṁḍūna jātī | koṇīkaḍe || 6|| गड कोठ पुरें पट्टणें। नाना देश कळती अटणें। देव दानव मानव राहाणें। पृथ्वीवरी॥ ७॥ gaḍa koṭha pureṁ paṭṭaṇeṁ | nānā deśa kaḻatī aṭaṇeṁ | deva dānava mānava rāhāṇeṁ | pṛthvīvarī || 7|| नाना रत्नें हिरे परीस। नाना धातु द्रव्यांश। गुप्त प्रगट कराव्यास। पृथ्वीविण नाहीं॥ ८॥ nānā ratneṁ hire parīsa | nānā dhātu dravyāṁśa | gupta pragaṭa karāvyāsa | pṛthvīviṇa nāhīṁ || 8|| मेरुमांदार हिमाचळ। नाना अष्टकुळाचळ। नाना पक्षी मछ व्याळ। भूमंडळीं॥ ९॥ merumāṁdāra himācaḻa | nānā aṣṭakuḻācaḻa | nānā pakṣī macha vyāḻa | bhūmaṁḍaḻīṁ || 9|| नाना समुद्रापैलीकडे। भोंवतें आवर्णोदका कडें। असंभाव्य तुटले कडे। भूमंडळाचे॥ १०॥ nānā samudrāpailīkaḍe | bhoṁvateṁ āvarṇodakā kaḍeṁ | asaṁbhāvya tuṭale kaḍe | bhūmaṁḍaḻāce || 10|| त्यामधें गुप्त विवरें। लाहानथोरें अपारें। तेथें निबिड अंधकारें। वस्ती कीजे॥ ११॥ tyāmadheṁ gupta vivareṁ | lāhānathoreṁ apāreṁ | tetheṁ nibiḍa aṁdhakāreṁ | vastī kīje || 11|| आवर्णोदक तें अपार। त्याचा कोण जाणे पार। उदंड दाटले जळचर। असंभाव्य मोठे॥ १२॥ āvarṇodaka teṁ apāra | tyācā koṇa jāṇe pāra | udaṁḍa dāṭale jaḻacara | asaṁbhāvya moṭhe || 12|| त्या जीवनास आधार पवन। निबिड दाट आणी घन। फुटों शकेना जीवन। कोणेकडे॥ १३॥ tyā jīvanāsa ādhāra pavana | nibiḍa dāṭa āṇī ghana | phuṭoṁ śakenā jīvana | koṇekaḍe || 13|| त्या प्रभंजनासी आधार। कठिणपणें अहंकार। ऐसा त्या भूगोळाचा पार। कोण जाणे॥ १४॥ tyā prabhaṁjanāsī ādhāra | kaṭhiṇapaṇeṁ ahaṁkāra | aisā tyā bhūgoḻācā pāra | koṇa jāṇe || 14|| नाना पदार्थांच्या खाणी। धातुरत्नांच्या दाटणी। कल्पतरु चिंतामणी। अमृतकुंडें॥ १५॥ nānā padārthāṁcyā khāṇī | dhāturatnāṁcyā dāṭaṇī | kalpataru ciṁtāmaṇī | amṛtakuṁḍeṁ || 15|| नाना दीपें नाना खंडें। वसती उद्वसें उदंडें। तेथें नाना जीवनाचीं बंडें। वेगळालीं॥ १६॥ nānā dīpeṁ nānā khaṁḍeṁ | vasatī udvaseṁ udaṁḍeṁ | tetheṁ nānā jīvanācīṁ baṁḍeṁ | vegaḻālīṁ || 16|| मेरुभोंवते कडे कापले। असंभाव्य कडोसें पडिलें। निबिड तरु लागले। नाना जिनसी॥ १७॥ merubhoṁvate kaḍe kāpale | asaṁbhāvya kaḍoseṁ paḍileṁ | nibiḍa taru lāgale | nānā jinasī || 17|| त्यासन्निध लोकालोक। जेथें सूर्याचें फिरे चाक। चंद्रादि द्रोणाद्रि मैनाक। माहां गिरी॥ १८॥ tyāsannidha lokāloka | jetheṁ sūryāceṁ phire cāka | caṁdrādi droṇādri maināka | māhāṁ girī || 18|| नाना देशीं पाषाणभेद। नाना जिनसी मृत्तिकाभेद। नाना विभूति छंद बंद। नाना खाणी॥ १९॥ nānā deśīṁ pāṣāṇabheda | nānā jinasī mṛttikābheda | nānā vibhūti chaṁda baṁda | nānā khāṇī || 19|| बहुरत्न हे वसुंदरा। ऐसा पदार्थ कैचा दुसरा । अफट पडिलें सैरावैरा। जिकडे तिकडे॥ २०॥ bahuratna he vasuṁdarā | aisā padārtha kaicā dusarā | aphaṭa paḍileṁ sairāvairā | jikaḍe tikaḍe || 20|| अवघी पृथ्वी फिरोन पाहे। ऐसा प्राणी कोण आहे। दुजी तुळणा न साहे। धरणीविषीं॥ २१॥ avaghī pṛthvī phirona pāhe | aisā prāṇī koṇa āhe | dujī tuḻaṇā na sāhe | dharaṇīviṣīṁ || 21|| नाना वल्ली नाना पिकें। देसोदेसी अनेकें। पाहों जातां सारिख्या सारिखें। येक हि नाहीं॥ २२॥ nānā vallī nānā pikeṁ | desodesī anekeṁ | pāhoṁ jātāṁ sārikhyā sārikheṁ | yeka hi nāhīṁ || 22|| स्वर्ग मृत्यु आणिपाताळें। अपूर्व रचिलीं तीन ताळें। पाताळलोकीं माहां व्याळें। वस्ती कीजे॥ २३॥ svarga mṛtyu āṇipātāḻeṁ | apūrva racilīṁ tīna tāḻeṁ | pātāḻalokīṁ māhāṁ vyāḻeṁ | vastī kīje || 23|| नान वल्ली बीजांची खाणी। ते हे विशाळ धरणी। अभिनव कर्त्याची करणी। होऊन गेली॥ २४॥ nāna vallī bījāṁcī khāṇī | te he viśāḻa dharaṇī | abhinava kartyācī karaṇī | hoūna gelī || 24|| गड कोठ नाना नगरें। पुरें पट्टणें मनोहरें। सकळां ठाईं जगदेश्वरें। वस्ती कीजे॥ २५॥ gaḍa koṭha nānā nagareṁ | pureṁ paṭṭaṇeṁ manohareṁ | sakaḻāṁ ṭhāīṁ jagadeśvareṁ | vastī kīje || 25|| माहां बळी होऊन गेले। पृथ्वीवरी चौताळले। सामर्थ्यें निराळे राहिले। हें तों घडेना॥ २६॥ māhāṁ baḻī hoūna gele | pṛthvīvarī cautāḻale | sāmarthyeṁ nirāḻe rāhile | heṁ toṁ ghaḍenā || 26|| असंभाव्य हे जगती। जीव कितीयेक जाती। नाना अवतारपंगती। भूमंडळावरी॥ २७॥ asaṁbhāvya he jagatī | jīva kitīyeka jātī | nānā avatārapaṁgatī | bhūmaṁḍaḻāvarī || 27|| सध्यां रोकडे प्रमाण। कांहीं करावा नलगे अनुमान। नाना प्रकारीचें जीवन। पृथ्वीचेनि आधारें॥ २८॥ sadhyāṁ rokaḍe pramāṇa | kāṁhīṁ karāvā nalage anumāna | nānā prakārīceṁ jīvana | pṛthvīceni ādhāreṁ || 28|| कित्तेक भूमी माझी म्हणती। सेवटीं आपणचि मरोन जाती। कित्तेक काळ होतां जगती। जैसी तैसी॥ २९॥ kitteka bhūmī mājhī mhaṇatī | sevaṭīṁ āpaṇaci marona jātī | kitteka kāḻa hotāṁ jagatī | jaisī taisī || 29|| ऐसा पृथ्वीचा महिमा। दुसरी काये द्यावी उपमा। ब्रह्मादिकापासुनी आम्हां। आश्रयोचि आहे॥ ३०॥ aisā pṛthvīcā mahimā | dusarī kāye dyāvī upamā | brahmādikāpāsunī āmhāṁ | āśrayoci āhe || 30|| इति श्रीदासबोधे गुरुशिष्यसंवादे पृथ्वीस्तवननिरूपणनाम समास तिसरा॥ ३॥ १६.३ iti śrīdāsabodhe guruśiṣyasaṁvāde pṛthvīstavananirūpaṇanāma samāsa tisarā || 3|| 16.3 समास चौथा : आपनिरूपण samāsa cauthā : āpanirūpaṇa ॥ श्रीरामसमर्थ॥ || śrīrāmasamartha || आतां सकळांचे ज्नमस्थान। सकळ जीवांचे जीवन। जयास आपोनारायेण। ऐसें बोलिजे॥ १॥ ātāṁ sakaḻāṁce jnamasthāna | sakaḻa jīvāṁce jīvana | jayāsa āponārāyeṇa | aiseṁ bolije || 1|| पृथ्वीस आधार आवर्णोदक। सप्तसिंधूचें सिंधोदक। नाना मेघीचें मेघोदक। भूमंडळीं चालिलें॥ २॥ pṛthvīsa ādhāra āvarṇodaka | saptasiṁdhūceṁ siṁdhodaka | nānā meghīceṁ meghodaka | bhūmaṁḍaḻīṁ cālileṁ || 2|| नाना नद्या नाना देसीं। वाहात मिळाल्या सागरासी। लाहानथोर पुण्यरासी। अगाध महिमे॥ ३॥ nānā nadyā nānā desīṁ | vāhāta miḻālyā sāgarāsī | lāhānathora puṇyarāsī | agādha mahime || 3|| नद्या पर्वतींहून कोंसळल्या। नाना सांकडीमधें रिचविल्या। धबाबां खळाळां चालिल्या। असंभाव्य॥ ४॥ nadyā parvatīṁhūna koṁsaḻalyā | nānā sāṁkaḍīmadheṁ ricavilyā | dhabābāṁ khaḻāḻāṁ cālilyā | asaṁbhāvya || 4|| कूप बावी सरोवरें। उदंड तळीं थोरथोरें। निर्मळें उचंबळती नीरें। नाना देसीं॥ ५॥ kūpa bāvī sarovareṁ | udaṁḍa taḻīṁ thorathoreṁ | nirmaḻeṁ ucaṁbaḻatī nīreṁ | nānā desīṁ || 5|| गायेमुखें पाट जाती। नाना कालवे वाहती। नाना झऱ्या झिरपती। झरती नीरें॥ ६॥ gāyemukheṁ pāṭa jātī | nānā kālave vāhatī | nānā jhayā jhirapatī | jharatī nīreṁ || 6|| डुरें विहीरें पाझर। पर्वत फुटोन वाहे नीर। ऐसे उदकाचे प्रकर। भूमंडळीं॥ ७॥ ḍureṁ vihīreṁ pājhara | parvata phuṭona vāhe nīra | aise udakāce prakara | bhūmaṁḍaḻīṁ || 7|| जितुके गिरी तितुक्या धारा। कोंसळती भयंकरा। पाभळ वाहाळा अपारा। उकळ्या सांडिती॥ ८॥ jituke girī titukyā dhārā | koṁsaḻatī bhayaṁkarā | pābhaḻa vāhāḻā apārā | ukaḻyā sāṁḍitī || 8|| भूमंडळीचें जळ आघवें। किती म्हणोनी सांगावें। नाना कारंजीं आणावें। बांधोनी पाणी॥ ९॥ bhūmaṁḍaḻīceṁ jaḻa āghaveṁ | kitī mhaṇonī sāṁgāveṁ | nānā kāraṁjīṁ āṇāveṁ | bāṁdhonī pāṇī || 9|| डोहो डवंके खबाडीं टांकीं। नाना गिरिकंदरीं अनेकीं। नाना जळें नाना लोकीं। वेगळालीं॥ १०॥ ḍoho ḍavaṁke khabāḍīṁ ṭāṁkīṁ | nānā girikaṁdarīṁ anekīṁ | nānā jaḻeṁ nānā lokīṁ | vegaḻālīṁ || 10|| तीर्थें येकाहून येक। माहां पवित्र पुण्यदायक। अगाध महिमा शास्त्रकारक। बोलोनि गेले॥ ११॥ tīrtheṁ yekāhūna yeka | māhāṁ pavitra puṇyadāyaka | agādha mahimā śāstrakāraka | boloni gele || 11|| नाना तीर्थांची पुण्योदकें। नाना स्थळोस्थळीं सीतळोदकें। तैसींच नाना उष्णोदकें। ठाईं ठाईं॥ १२॥ nānā tīrthāṁcī puṇyodakeṁ | nānā sthaḻosthaḻīṁ sītaḻodakeṁ | taisīṁca nānā uṣṇodakeṁ | ṭhāīṁ ṭhāīṁ || 12|| नाना वल्लीमधें जीवन। नाना फळीं फुलीं जीवन। नाना कंदीं मुळीं जीवन। गुणकारकें॥ १३॥ nānā vallīmadheṁ jīvana | nānā phaḻīṁ phulīṁ jīvana | nānā kaṁdīṁ muḻīṁ jīvana | guṇakārakeṁ || 13|| क्षीरोदकें सिंधोदकें। विषोदकें पीयूषोदकें। नाना स्थळांतरीं उदकें। नाना गुणाचीं॥ १४॥ kṣīrodakeṁ siṁdhodakeṁ | viṣodakeṁ pīyūṣodakeṁ | nānā sthaḻāṁtarīṁ udakeṁ | nānā guṇācīṁ || 14|| नाना युक्षदंडाचे रस। नाना फळांचे नाना रस। नाना प्रकारीचे गोरस। मद पारा गुळत्र॥ १५॥ nānā yukṣadaṁḍāce rasa | nānā phaḻāṁce nānā rasa | nānā prakārīce gorasa | mada pārā guḻatra || 15|| नाना मुक्तफळांचें पाणी। नाना रत्‍नी तळपें पाणी। नाना शस्त्रामधें पाणी। नाना गुणाचें॥ १६॥ nānā muktaphaḻāṁceṁ pāṇī | nānā ratnī taḻapeṁ pāṇī | nānā śastrāmadheṁ pāṇī | nānā guṇāceṁ || 16|| शुक्लीत श्रोणीत लाळ मूत्र स्वेद। नाना उदकाचे नाना भेद। विवरोन पाहातां विशद। होत जातें॥ १७॥ śuklīta śroṇīta lāḻa mūtra sveda | nānā udakāce nānā bheda | vivarona pāhātāṁ viśada | hota jāteṁ || 17|| उदकाचे देह केवळ। उदकाचेंचि भूमंडळ। चंद्रमंडळ सूर्यमंडळ। उदकाकरितां॥ १८॥ udakāce deha kevaḻa | udakāceṁci bhūmaṁḍaḻa | caṁdramaṁḍaḻa sūryamaṁḍaḻa | udakākaritāṁ || 18|| क्षारसिंधु क्षीरसिंधु। सुरासिंधु आज्यसिंधु। दधिसिंधु युक्षरससिंधु। शुद्ध सिंधु उदकाचा॥ १९॥ kṣārasiṁdhu kṣīrasiṁdhu | surāsiṁdhu ājyasiṁdhu | dadhisiṁdhu yukṣarasasiṁdhu | śuddha siṁdhu udakācā || 19|| ऐसें उदक विस्तारलें। मुळापासून सेवटा आलें। मधेहि ठाईं ठाईं उमटलें। ठाईं ठाईं गुप्त॥ २०॥ aiseṁ udaka vistāraleṁ | muḻāpāsūna sevaṭā āleṁ | madhehi ṭhāīṁ ṭhāīṁ umaṭaleṁ | ṭhāīṁ ṭhāīṁ gupta || 20|| जे जे बीजीं मिश्रीत जालें। तो तो स्वाद घेऊन उठिलें। उसामधें गोडीस आलें। परम सुंदर॥ २१॥ je je bījīṁ miśrīta jāleṁ | to to svāda gheūna uṭhileṁ | usāmadheṁ goḍīsa āleṁ | parama suṁdara || 21|| उदकाचें बांधा हें शरीर। उदक चि पाहिजे तदनंतर। उदकचि उत्पत्तिविस्तार। किती म्हणोनी सांगावा॥ २२॥ udakāceṁ bāṁdhā heṁ śarīra | udaka ci pāhije tadanaṁtara | udakaci utpattivistāra | kitī mhaṇonī sāṁgāvā || 22|| उदक तारक उदक मारक। उदक नाना सौख्यदायेक। पाहातं उदकाचा विवेक। अलोलिक आहे॥ २३॥ udaka tāraka udaka māraka | udaka nānā saukhyadāyeka | pāhātaṁ udakācā viveka | alolika āhe || 23|| भूमंडळीं धांवे नीर। नाना ध्वनी त्या सुंदर। धबाबां धबाबां थोर। रिचवती धारा॥ २४॥ bhūmaṁḍaḻīṁ dhāṁve nīra | nānā dhvanī tyā suṁdara | dhabābāṁ dhabābāṁ thora | ricavatī dhārā || 24|| ठाईं ठाईं डोहो तुंबती। विशाळ तळीं डबाबिती। चबाबिती थबाबिती। कालवे पाट॥ २५॥ ṭhāīṁ ṭhāīṁ ḍoho tuṁbatī | viśāḻa taḻīṁ ḍabābitī | cabābitī thabābitī | kālave pāṭa || 25|| येकी पालथ्या गंगा वाहाती। उदकें सन्निधचि असती। खळाळां झरे वाहाती। भूमीचे पोटीं ॥ २६॥ yekī pālathyā gaṁgā vāhātī | udakeṁ sannidhaci asatī | khaḻāḻāṁ jhare vāhātī | bhūmīce poṭīṁ || 26|| भूगर्भीं डोहो भरलें। कोण्ही देखिले ना ऐकिले। ठाईं ठाईं झोवीरे जाले। विदुल्यतांचे॥ २७॥ bhūgarbhīṁ ḍoho bharaleṁ | koṇhī dekhile nā aikile | ṭhāīṁ ṭhāīṁ jhovīre jāle | vidulyatāṁce || 27|| पृथ्वीतळीं पाणी भरलें। पृथ्वीमधें पाणी खेळे। पृथ्वी प्रग्टलें। उदंड पाणी॥ २८॥ pṛthvītaḻīṁ pāṇī bharaleṁ | pṛthvīmadheṁ pāṇī kheḻe | pṛthvī pragṭaleṁ | udaṁḍa pāṇī || 28|| स्वर्गमृत्यपाताळीं। येक नदी तीन ताळीं। मेघोदक अंतराळीं। वृष्टी करी॥ २९॥ svargamṛtyapātāḻīṁ | yeka nadī tīna tāḻīṁ | meghodaka aṁtarāḻīṁ | vṛṣṭī karī || 29|| पृथ्वीचें मूळ जीवन। जीवनाचें मूळ दहन। दहनाचें मूळ पवन। थोराहून थोर॥ ३०॥ pṛthvīceṁ mūḻa jīvana | jīvanāceṁ mūḻa dahana | dahanāceṁ mūḻa pavana | thorāhūna thora || 30|| त्याहून थोर परमेश्वर। महद्‍भूतांचा विचार। त्याहून थोर परात्पर। परब्रह्म जाणावें॥ ३१॥ tyāhūna thora parameśvara | mahadbhūtāṁcā vicāra | tyāhūna thora parātpara | parabrahma jāṇāveṁ || 31|| इति श्रीदासबोधे गुरुशिष्यसंवादे आपनिरूपणनाम समास चौथा॥ ४॥ १६.४ iti śrīdāsabodhe guruśiṣyasaṁvāde āpanirūpaṇanāma samāsa cauthā || 4|| 16.4 समास पांचवा : अग्निनिरूपण samāsa pāṁcavā : agninirūpaṇa ॥ श्रीरामसमर्थ॥ || śrīrāmasamartha || धन्य धन्य हा वैश्वानरु। होये रघुनाथाचा श्वशुरु। विश्वव्यापक विश्वंभरु। पिता जानकीचा॥ १॥ dhanya dhanya hā vaiśvānaru | hoye raghunāthācā śvaśuru | viśvavyāpaka viśvaṁbharu | pitā jānakīcā || 1|| ज्याच्या मुखें भगवंत भोक्ता। जो ऋषीचा फळदाता। तमहिमरोगहर्ता। भर्ता विश्वजनाचा॥ २॥ jyācyā mukheṁ bhagavaṁta bhoktā | jo ṛṣīcā phaḻadātā | tamahimarogahartā | bhartā viśvajanācā || 2|| नाना वर्ण नाना भेद। जीवमात्रास अभेद। अभेद आणी परम शुध। ब्रम्हादिकासी॥ ३॥ nānā varṇa nānā bheda | jīvamātrāsa abheda | abheda āṇī parama śudha | bramhādikāsī || 3|| अग्नीकरितां सृष्टी चाले। अग्नीकरितां लोक धाले। अग्नीकरितां सकळ ज्याले। लाहानथोर॥ ४॥ agnīkaritāṁ sṛṣṭī cāle | agnīkaritāṁ loka dhāle | agnīkaritāṁ sakaḻa jyāle | lāhānathora || 4|| अग्नीनें आळलें भूमंडळ। लोकांस राहव्या जालें स्थळ। दीप दीपिका नाना ज्वाळ। जेथें तेथें॥ ५॥ agnīneṁ āḻaleṁ bhūmaṁḍaḻa | lokāṁsa rāhavyā jāleṁ sthaḻa | dīpa dīpikā nānā jvāḻa | jetheṁ tetheṁ || 5|| पोटामधें जठराग्नी। तेणें क्षुधा लागे जनीं। अग्नीकरितां भोजनीं। रुची येते॥ ६॥ poṭāmadheṁ jaṭharāgnī | teṇeṁ kṣudhā lāge janīṁ | agnīkaritāṁ bhojanīṁ | rucī yete || 6|| अग्नी सर्वांगीं व्यापक। उष्णें राहे कोणी येक। उष्ण नस्तां सकळ लोक। मरोन जाती॥ ७॥ agnī sarvāṁgīṁ vyāpaka | uṣṇeṁ rāhe koṇī yeka | uṣṇa nastāṁ sakaḻa loka | marona jātī || 7|| आधीं अग्नी मंद होतो। पुढें प्राणी तो नासतो। ऐसा हा अनुभव येतो। प्राणीमात्रासी॥ ८॥ ādhīṁ agnī maṁda hoto | puḍheṁ prāṇī to nāsato | aisā hā anubhava yeto | prāṇīmātrāsī || 8|| असतां अग्नीचें बळ। शत्रु जिंके तात्काळ। अग्नी आहे तावत्काळ। जिणें आहे॥ ९॥ asatāṁ agnīceṁ baḻa | śatru jiṁke tātkāḻa | agnī āhe tāvatkāḻa | jiṇeṁ āhe || 9|| नाना रस निर्माण जाले। अग्नीकरितां निपजले। माहांरोगी आरोग्य जाले। निमिषमात्रें॥ १०॥ nānā rasa nirmāṇa jāle | agnīkaritāṁ nipajale | māhāṁrogī ārogya jāle | nimiṣamātreṁ || 10|| सूर्य सकळांहून विशेष। सूर्याउपरी अग्नीप्रवेश। रात्रभागीं लोक अग्नीस। साहें करिती॥ ११॥ sūrya sakaḻāṁhūna viśeṣa | sūryāuparī agnīpraveśa | rātrabhāgīṁ loka agnīsa | sāheṁ karitī || 11|| अंत्यजगृहींचा अग्नी आणिला। त्यास दोष नाहीं बोलिला। सकळां गृहीं पवित्र जाला। वैश्वानरु॥ १२॥ aṁtyajagṛhīṁcā agnī āṇilā | tyāsa doṣa nāhīṁ bolilā | sakaḻāṁ gṛhīṁ pavitra jālā | vaiśvānaru || 12|| अग्नीहोत्र नाना याग। अग्नीकरितां होती सांग। अग्नी त्रुप्त होतां मग। सुप्रसन्न होतो॥ १३॥ agnīhotra nānā yāga | agnīkaritāṁ hotī sāṁga | agnī trupta hotāṁ maga | suprasanna hoto || 13|| देव दानव मानव। अग्नीकरितां चाले सर्व। सकळ जनासी उपाव। अग्नी आहे॥ १४॥ deva dānava mānava | agnīkaritāṁ cāle sarva | sakaḻa janāsī upāva | agnī āhe || 14|| लग्नें करिती थोर थोर। नाना दारूचा प्रकार। भूमंडळीं यात्रा थोर। दारूनें शोभती॥ १५॥ lagneṁ karitī thora thora | nānā dārūcā prakāra | bhūmaṁḍaḻīṁ yātrā thora | dārūneṁ śobhatī || 15|| नाना लोक रोगी होती। उष्ण औशधें सेविती। तेणे लोक आरोग्य होती। वन्हीकरितां॥ १६॥ nānā loka rogī hotī | uṣṇa auśadheṁ sevitī | teṇe loka ārogya hotī | vanhīkaritāṁ || 16|| ब्रह्मणास तनुमनु। सूर्यदेव हुताशनु। येतद्विषईं अनुमानु। कांहींच नाहीं॥ १७॥ brahmaṇāsa tanumanu | sūryadeva hutāśanu | yetadviṣaīṁ anumānu | kāṁhīṁca nāhīṁ || 17|| लोकामध्यें जठरानळु। सागरीं आहे वडवनाळु। भूगोळाबाहेर आवर्णानळु। शिवनेत्रीं विदुल्यता॥ १८॥ lokāmadhyeṁ jaṭharānaḻu | sāgarīṁ āhe vaḍavanāḻu | bhūgoḻābāhera āvarṇānaḻu | śivanetrīṁ vidulyatā || 18|| कुपीपासून अग्नी होतो। उंचदर्पणीं अग्नी निघतो। काष्ठमंथनी प्रगटतो। चकमकेनें॥ १९॥ kupīpāsūna agnī hoto | uṁcadarpaṇīṁ agnī nighato | kāṣṭhamaṁthanī pragaṭato | cakamakeneṁ || 19|| अग्नी सकळां ठाईं आहे। कठीण घिसणीं प्रगट होये। आग्यासर्पें दग्ध होये। गिरिकंदरें॥ २०॥ agnī sakaḻāṁ ṭhāīṁ āhe | kaṭhīṇa ghisaṇīṁ pragaṭa hoye | āgyāsarpeṁ dagdha hoye | girikaṁdareṁ || 20|| अग्नीकरितां नाना उपाये। अग्नीकरितां नाना अपाय। विवेकेंविण सकल होये। निरार्थक॥ २१॥ agnīkaritāṁ nānā upāye | agnīkaritāṁ nānā apāya | vivekeṁviṇa sakala hoye | nirārthaka || 21|| भूमंडळीं लाहानथोर। सकळांस वन्हीचा आधार। अग्निमुखें परमेश्वर। संतुष्ट होये॥ २२॥ bhūmaṁḍaḻīṁ lāhānathora | sakaḻāṁsa vanhīcā ādhāra | agnimukheṁ parameśvara | saṁtuṣṭa hoye || 22|| ऐसा अग्नीचा महिमा। बोलिजे तितुकी उणी उपमा। उत्तरोत्तर अगाध महिमा। अग्नीपुरुषाचा॥ २३॥ aisā agnīcā mahimā | bolije titukī uṇī upamā | uttarottara agādha mahimā | agnīpuruṣācā || 23|| जीत असतां सुखी करी। मेल्यां प्रेत भस्म करी। सर्वभक्षकु त्याची थोरी। काये म्हणोनी सांगावी॥ २४॥ jīta asatāṁ sukhī karī | melyāṁ preta bhasma karī | sarvabhakṣaku tyācī thorī | kāye mhaṇonī sāṁgāvī || 24|| सकळ सृष्टीचा संव्हार। प्रळय करी वैश्वानर। वैश्वानरें पदार्थमात्र। कांहींच उरेना॥ २५॥ sakaḻa sṛṣṭīcā saṁvhāra | praḻaya karī vaiśvānara | vaiśvānareṁ padārthamātra | kāṁhīṁca urenā || 25|| नाना होम उदंड करिती। घरोघरीं वैशदेव चालती। नाना क्षेत्रीं दीप जळती। देवापासीं॥ २६॥ nānā homa udaṁḍa karitī | gharogharīṁ vaiśadeva cālatī | nānā kṣetrīṁ dīpa jaḻatī | devāpāsīṁ || 26|| दीपाराधनें निलांजनें। देव वोवाळिजे जनें। खरें खोटें निवडणें। दिव्य होतां॥ २७॥ dīpārādhaneṁ nilāṁjaneṁ | deva vovāḻije janeṁ | khareṁ khoṭeṁ nivaḍaṇeṁ | divya hotāṁ || 27|| अष्टधा प्रकुर्ती लोक तिन्ही। सकळ व्यापून राहिला वन्ही। अगाध महिमा वदनीं। किती म्हणोनी बोलावा॥ २८॥ aṣṭadhā prakurtī loka tinhī | sakaḻa vyāpūna rāhilā vanhī | agādha mahimā vadanīṁ | kitī mhaṇonī bolāvā || 28|| च्यारी श्रृंगें त्रिपदीं जात। दोनी शिरें सप्त हात। ऐसा बोलिला शास्त्रार्थ। प्रचितीविण॥ २९॥ cyārī śrṛṁgeṁ tripadīṁ jāta | donī śireṁ sapta hāta | aisā bolilā śāstrārtha | pracitīviṇa || 29|| ऐसा वन्ही उष्णमूर्ती। तो मी बोलिलों येथामती। न्यून्यपूर्ण क्षमा श्रोतीं। केलें पाहिजे॥ ३०॥ aisā vanhī uṣṇamūrtī | to mī boliloṁ yethāmatī | nyūnyapūrṇa kṣamā śrotīṁ | keleṁ pāhije || 30|| इति श्रीदासबोधे गुरुशिष्यसंवादे अग्निनिरूपणनाम समास पांचवा॥ ५॥ १६.५ iti śrīdāsabodhe guruśiṣyasaṁvāde agninirūpaṇanāma samāsa pāṁcavā || 5|| 16.5 समास सहावा : वायुस्तवन samāsa sahāvā : vāyustavana ॥ श्रीरामसमर्थ॥ || śrīrāmasamartha || धन्य धन्य हा वायुदेव। याचा विचित्र स्वभाव। वायोकरितां सकळ जीव। वर्तती जनीं॥ १॥ dhanya dhanya hā vāyudeva | yācā vicitra svabhāva | vāyokaritāṁ sakaḻa jīva | vartatī janīṁ || 1|| वायोकरितां श्वासोश्वास। नाना विद्यांचा अभ्यास। वायोकरितां शरीरास। चळण घडे॥ २॥ vāyokaritāṁ śvāsośvāsa | nānā vidyāṁcā abhyāsa | vāyokaritāṁ śarīrāsa | caḻaṇa ghaḍe || 2|| चळण वळण प्रासारण। निरोधन आणी आकोचन। प्राण अपान व्यान उदान। समान वायु॥ ३॥ caḻaṇa vaḻaṇa prāsāraṇa | nirodhana āṇī ākocana | prāṇa apāna vyāna udāna | samāna vāyu || 3|| नाग कूर्म कर्कश वायो। देवदत्त धनंजयो। ऐसे हे वायोचे स्वभावो। उदंड असती॥ ४॥ nāga kūrma karkaśa vāyo | devadatta dhanaṁjayo | aise he vāyoce svabhāvo | udaṁḍa asatī || 4|| वायो ब्रह्मांडीं प्रगटला। ब्रह्मांडदेवतांस पुरवला। तेथुनी पिंडी प्रगटला। नाना गुणें॥ ५॥ vāyo brahmāṁḍīṁ pragaṭalā | brahmāṁḍadevatāṁsa puravalā | tethunī piṁḍī pragaṭalā | nānā guṇeṁ || 5|| स्वर्गलोकीं सकळ देव। तैसेचि पुरुषार्थी दानव। मृत्यलोकींचे मानव। विख्यात राजे॥ ६॥ svargalokīṁ sakaḻa deva | taiseci puruṣārthī dānava | mṛtyalokīṁce mānava | vikhyāta rāje || 6|| नरदेहीं नाना भेदे। अनंत भेदाचीं श्वापदें। वनचरें जळचरें आनंदें। क्रीडा करिती॥ ७॥ naradehīṁ nānā bhede | anaṁta bhedācīṁ śvāpadeṁ | vanacareṁ jaḻacareṁ ānaṁdeṁ | krīḍā karitī || 7|| त्या समस्तांमधें वायु खेळे। खेचरकुळ अवघें चळे। उठती वन्हीचे उबाळे। वायोकरितां॥ ८॥ tyā samastāṁmadheṁ vāyu kheḻe | khecarakuḻa avagheṁ caḻe | uṭhatī vanhīce ubāḻe | vāyokaritāṁ || 8|| वायो मेघाचें भरण भरी। सवेंच पिटून परतें सारी। वायो ऐसा कारबरी। दुसरा नाहीं॥ ९॥ vāyo meghāceṁ bharaṇa bharī | saveṁca piṭūna parateṁ sārī | vāyo aisā kārabarī | dusarā nāhīṁ || 9|| परी ते आत्मयाची सत्ता। वर्ते शरीरीं तत्वता। परी व्यापकपणें या समर्था। तुळणा नाहीं॥ १०॥ parī te ātmayācī sattā | varte śarīrīṁ tatvatā | parī vyāpakapaṇeṁ yā samarthā | tuḻaṇā nāhīṁ || 10|| गिरीहून दाट फौजा। मेघ उठिले लोककाजा। गर्जगर्जों तडक विजा। वायोबळें॥ ११॥ girīhūna dāṭa phaujā | megha uṭhile lokakājā | garjagarjoṁ taḍaka vijā | vāyobaḻeṁ || 11|| चंद्रसूर्य नक्षत्रमाळा। ग्रहमंडळें मेघमाळा। यें ब्रह्मांडीं नाना कळा। वायोकरितां॥ १२॥ caṁdrasūrya nakṣatramāḻā | grahamaṁḍaḻeṁ meghamāḻā | yeṁ brahmāṁḍīṁ nānā kaḻā | vāyokaritāṁ || 12|| येकवटलें तें निवडेना। कालवलें तें वेगळें होयेना। तैसें हे बेंचाड नाना। केवी कळे॥ १३॥ yekavaṭaleṁ teṁ nivaḍenā | kālavaleṁ teṁ vegaḻeṁ hoyenā | taiseṁ he beṁcāḍa nānā | kevī kaḻe || 13|| वायो सुटे सरारां। असंभाव्य पडतीगारा। तैसे जीव हे नीरा-। सरिसे पडती॥ १४॥ vāyo suṭe sarārāṁ | asaṁbhāvya paḍatīgārā | taise jīva he nīrā- | sarise paḍatī || 14|| वायुरूपें कमळकळा। तोचि आधार जळा। तया जळाच्या आधारें भूगोळा। शेषें धरिलें॥ १५॥ vāyurūpeṁ kamaḻakaḻā | toci ādhāra jaḻā | tayā jaḻācyā ādhāreṁ bhūgoḻā | śeṣeṁ dharileṁ || 15|| शेषास पवनाचा आहार। आहारें फुगे शरीर। तरी मग घेतला भार। भूमंडळाचा॥ १६॥ śeṣāsa pavanācā āhāra | āhāreṁ phuge śarīra | tarī maga ghetalā bhāra | bhūmaṁḍaḻācā || 16|| माहांकूर्माचें शरीर भलें। नेणों ब्रह्मांड पालथें घातलें। येवढें शरीर तें राहिलें। वायोचेनी॥ १७॥ māhāṁkūrmāceṁ śarīra bhaleṁ | neṇoṁ brahmāṁḍa pālatheṁ ghātaleṁ | yevaḍheṁ śarīra teṁ rāhileṁ | vāyocenī || 17|| वाराहें आपुलें दंतीं। पृथ्वी धरिली होती। तयाची येवढी शक्ती। वायुबळें॥ १८॥ vārāheṁ āpuleṁ daṁtīṁ | pṛthvī dharilī hotī | tayācī yevaḍhī śaktī | vāyubaḻeṁ || 18|| ब्रह्म विष्णु महेश्वर। चौथा आपण जगदेश्वर। वायोस्वरूप विचार। विवेकी जाणती॥ १९॥ brahma viṣṇu maheśvara | cauthā āpaṇa jagadeśvara | vāyosvarūpa vicāra | vivekī jāṇatī || 19|| तेतिस कोटी सुरवर। अठ्यासी सहस्र ऋषेश्वर। सिध योगी भारेंभार। वायोकरितां॥ २०॥ tetisa koṭī suravara | aṭhyāsī sahasra ṛṣeśvara | sidha yogī bhāreṁbhāra | vāyokaritāṁ || 20|| नव कोटी कात्यायणी। छेपन कोटी च्यामुंडिणी। औट कोटी भूतखाणी। वायोरूपें॥ २१॥ nava koṭī kātyāyaṇī | chepana koṭī cyāmuṁḍiṇī | auṭa koṭī bhūtakhāṇī | vāyorūpeṁ || 21|| भूतें देवतें नाना शक्ती। वायोरूप त्यांच्या वेक्ती। नाना जीव नेणो किती। भूमंडळीं॥ २२॥ bhūteṁ devateṁ nānā śaktī | vāyorūpa tyāṁcyā vektī | nānā jīva neṇo kitī | bhūmaṁḍaḻīṁ || 22|| पिंडीं ब्रह्मांडीं पुरवला। बाहेर कंचुकास गेला। सकळां ठाईं पुरवला। समर्थ वायु॥ २३॥ piṁḍīṁ brahmāṁḍīṁ puravalā | bāhera kaṁcukāsa gelā | sakaḻāṁ ṭhāīṁ puravalā | samartha vāyu || 23|| ऐसा हा समर्थ पवन। हनुमंत जयाचा नंदन। रघुनाथस्मरणीं तनमन। हनुमंताचें॥ २४॥ aisā hā samartha pavana | hanumaṁta jayācā naṁdana | raghunāthasmaraṇīṁ tanamana | hanumaṁtāceṁ || 24|| हनुमंत वायोचा प्रसीध। पित्यापुत्रांस नाहीं भेद। म्हणोनि दोघेहि अभेद। पुरुषार्थविषीं॥ २५॥ hanumaṁta vāyocā prasīdha | pityāputrāṁsa nāhīṁ bheda | mhaṇoni doghehi abheda | puruṣārthaviṣīṁ || 25|| हनुमंतास बोलिजे प्राणनाथ। येणें गुणें हा समर्थ। प्राणेंविण सकळ वेर्थ। होत जातें॥ २६॥ hanumaṁtāsa bolije prāṇanātha | yeṇeṁ guṇeṁ hā samartha | prāṇeṁviṇa sakaḻa vertha | hota jāteṁ || 26|| मागें मृत्य आला हनुमंता। तेव्हां वायो रोधला होता। सकळ देवांस आवस्ता। प्राणांत मांडलें॥ २७॥ māgeṁ mṛtya ālā hanumaṁtā | tevhāṁ vāyo rodhalā hotā | sakaḻa devāṁsa āvastā | prāṇāṁta māṁḍaleṁ || 27|| देव सकळ मिळोन। केलें वायुचें स्तवन। वायो प्रसन्न होऊन। मोकळें केलें॥ २८॥ deva sakaḻa miḻona | keleṁ vāyuceṁ stavana | vāyo prasanna hoūna | mokaḻeṁ keleṁ || 28|| म्हणोनि प्रतपी थोर। हनुमंत ईश्वरी अवतार। यचा पुरुषार्थ सुरवर। पाहातचि राहिले॥ २९॥ mhaṇoni pratapī thora | hanumaṁta īśvarī avatāra | yacā puruṣārtha suravara | pāhātaci rāhile || 29|| देव कारागृहीं होते। हनुमंतें देखिलें अवचितें। संव्हार करूनी लंकेभोंवतें। विटंबून पाडिलें॥ ३०॥ deva kārāgṛhīṁ hote | hanumaṁteṁ dekhileṁ avaciteṁ | saṁvhāra karūnī laṁkebhoṁvateṁ | viṭaṁbūna pāḍileṁ || 30|| उसिणें घेतलें देवांचें। मूळ शोधिलें राक्षसांचें। मोठें कौतुक पुछ्यकेताचें। आश्चर्य वाटे॥ ३१॥ usiṇeṁ ghetaleṁ devāṁceṁ | mūḻa śodhileṁ rākṣasāṁceṁ | moṭheṁ kautuka puchyaketāceṁ | āścarya vāṭe || 31|| रावण होता सिंह्यासनावरी। तेथें जाऊन ठोंसरे मारी। लंकेमधें निरोध करी। उदक कैचें॥ ३२॥ rāvaṇa hotā siṁhyāsanāvarī | tetheṁ jāūna ṭhoṁsare mārī | laṁkemadheṁ nirodha karī | udaka kaiceṁ || 32|| देवास आधार वाटला। मोठा पुरुषार्थ देखिला। मनामधें रघुनाथाला। करुणा करिती॥ ३३॥ devāsa ādhāra vāṭalā | moṭhā puruṣārtha dekhilā | manāmadheṁ raghunāthālā | karuṇā karitī || 33|| दैत्य आवघे संव्हारिले। देव तत्काळ सोडिले। प्राणीमात्र सुखी जाले। त्रयलोक्यवासी॥ ३४॥ daitya āvaghe saṁvhārile | deva tatkāḻa soḍile | prāṇīmātra sukhī jāle | trayalokyavāsī || 34|| इति श्रीदासबोधे गुरुशिष्यसंवादे वायोस्तवननिरूपणनाम समास सहावा॥ ६॥ १६.६ iti śrīdāsabodhe guruśiṣyasaṁvāde vāyostavananirūpaṇanāma samāsa sahāvā || 6|| 16.6 समास सातवा : महद्‍भूतनिरूपण ॥ श्रीरामसमर्थ॥ samāsa sātavā : mahadbhūtanirūpaṇa || śrīrāmasamartha || पृथ्वीचें मूळ जीवन। जीवनाचें मूळ अग्न। अग्नीचें मूळ पवन। मागां निरोपिलें॥ १॥ pṛthvīceṁ mūḻa jīvana | jīvanāceṁ mūḻa agna | agnīceṁ mūḻa pavana | māgāṁ niropileṁ || 1|| आतां ऐका पवनाचें मूळ। तो हा अंतरात्माचि केवळ। अत्यंतचि चंचळ। सकळांमधें॥ २॥ ātāṁ aikā pavanāceṁ mūḻa | to hā aṁtarātmāci kevaḻa | atyaṁtaci caṁcaḻa | sakaḻāṁmadheṁ || 2|| तो येतो जातो दिसेना। स्थिर होऊन बैसेना। ज्याचें रूप अनुमानेना। वेदश्रुतीसी॥ ३॥ to yeto jāto disenā | sthira hoūna baisenā | jyāceṁ rūpa anumānenā | vedaśrutīsī || 3|| मुळीं मुळींचें स्फुर्ण। तेंचि अंतरात्म्याचें लक्षण। जगदेश्वरापासून त्रिगुण। पुढें जालें॥ ४॥ muḻīṁ muḻīṁceṁ sphurṇa | teṁci aṁtarātmyāceṁ lakṣaṇa | jagadeśvarāpāsūna triguṇa | puḍheṁ jāleṁ || 4|| त्रिगुणापासून जालीं भूतें। पावलीं पष्ट दशेतें। त्या भूतांचें स्वरूप तें। विवेकें वोळखावें॥ ५॥ triguṇāpāsūna jālīṁ bhūteṁ | pāvalīṁ paṣṭa daśeteṁ | tyā bhūtāṁceṁ svarūpa teṁ | vivekeṁ voḻakhāveṁ || 5|| त्यामधें मुख्य आकाश। चौ भूतांमधें विशेष। याच्या प्रकाशें प्रकाश। सकळ कांहीं॥ ६॥ tyāmadheṁ mukhya ākāśa | cau bhūtāṁmadheṁ viśeṣa | yācyā prakāśeṁ prakāśa | sakaḻa kāṁhīṁ || 6|| येक विष्णु महद्‍भूत। ऐसा भूतांचा संकेत। परंतु याची प्रचीत। पाहिली पाहिजे॥ ७॥ yeka viṣṇu mahadbhūta | aisā bhūtāṁcā saṁketa | paraṁtu yācī pracīta | pāhilī pāhije || 7|| विस्तारें बोलिलीं भूतें। त्या भूतामधें व्यापक तें। विवरोन पाहातां येतें। प्रत्ययासी॥ ८॥ vistāreṁ bolilīṁ bhūteṁ | tyā bhūtāmadheṁ vyāpaka teṁ | vivarona pāhātāṁ yeteṁ | pratyayāsī || 8|| आत्मयाच्या चपळपणापुढें। वायो तें किती बापुडें। आत्म्याचें चपळपण रोकडें। समजोन पाहावें॥ ९॥ ātmayācyā capaḻapaṇāpuḍheṁ | vāyo teṁ kitī bāpuḍeṁ | ātmyāceṁ capaḻapaṇa rokaḍeṁ | samajona pāhāveṁ || 9|| आत्म्यावेगळें काम चालेना। आत्मा दिसेना ना आडळेना। गुप्तरूपें विचार नाना। पाहोन सोडी॥ १०॥ ātmyāvegaḻeṁ kāma cālenā | ātmā disenā nā āḍaḻenā | guptarūpeṁ vicāra nānā | pāhona soḍī || 10|| पिंड ब्रह्मांड व्यापून धरिलें। नाना शरीरीं विळासलें। विवेकी जनासी भासलें। जगदांतरी॥ ११॥ piṁḍa brahmāṁḍa vyāpūna dharileṁ | nānā śarīrīṁ viḻāsaleṁ | vivekī janāsī bhāsaleṁ | jagadāṁtarī || 11|| आत्म्याविण देहे चालती। हें तों न घडे कल्पांतीं। अष्टधा प्रकृर्तीच्या वेक्ती। रूपासी आल्या॥ १२॥ ātmyāviṇa dehe cālatī | heṁ toṁ na ghaḍe kalpāṁtīṁ | aṣṭadhā prakṛrtīcyā vektī | rūpāsī ālyā || 12|| मूळापासून सेवटवरी। सकळ कांहीं आत्माच करी। आत्म्यापैलीकडे निर्विकारी। परब्रह्म तें॥ १३॥ mūḻāpāsūna sevaṭavarī | sakaḻa kāṁhīṁ ātmāca karī | ātmyāpailīkaḍe nirvikārī | parabrahma teṁ || 13|| आत्मा शरीरीं वर्ततो। इंद्रियेंग्राम चेष्टवितो। नाना सुखदुःखें भोगितो। देह्यात्मयोगें॥ १४॥ ātmā śarīrīṁ vartato | iṁdriyeṁgrāma ceṣṭavito | nānā sukhaduḥkheṁ bhogito | dehyātmayogeṁ || 14|| सप्तकंचुक हें ब्रह्मांड। त्यामधें सप्तकंचुक पिंड। त्या पिंडामधें आत्मा जाड। विवेकें वोळखा॥ १५॥ saptakaṁcuka heṁ brahmāṁḍa | tyāmadheṁ saptakaṁcuka piṁḍa | tyā piṁḍāmadheṁ ātmā jāḍa | vivekeṁ voḻakhā || 15|| शब्द ऐकोन समजतो। समजोन प्रत्योत्तर देतो। कठीण मृद सीतोष्ण जाणतो। त्वचेमधें॥ १६॥ śabda aikona samajato | samajona pratyottara deto | kaṭhīṇa mṛda sītoṣṇa jāṇato | tvacemadheṁ || 16|| नेत्रीं भरोनी पदार्थ पाहाणें। नाना पदार्थ परीक्षणें। उंच नीच समजणें। मनामधें॥ १७॥ netrīṁ bharonī padārtha pāhāṇeṁ | nānā padārtha parīkṣaṇeṁ | uṁca nīca samajaṇeṁ | manāmadheṁ || 17|| क्रूरदृष्टी सौम्यदृष्टी। कपटदृष्टी कृपादृष्टी। नाना प्रकारींच्या दृष्टी। भेद जाणे॥ १८॥ krūradṛṣṭī saumyadṛṣṭī | kapaṭadṛṣṭī kṛpādṛṣṭī | nānā prakārīṁcyā dṛṣṭī | bheda jāṇe || 18|| जिव्हेमधें नाना स्वाद। निवडून जाणे भेदाभेद। जें जें जाणें तें तें विशद। करुनी बोले॥ १९॥ jivhemadheṁ nānā svāda | nivaḍūna jāṇe bhedābheda | jeṁ jeṁ jāṇeṁ teṁ teṁ viśada | karunī bole || 19|| उत्तम अन्नाचे परिमळ। नाना सुगंध परिमळ। नाना फळांचे परिमळ। घ्राणइंद्रियें जाणे॥ २०॥ uttama annāce parimaḻa | nānā sugaṁdha parimaḻa | nānā phaḻāṁce parimaḻa | ghrāṇaiṁdriyeṁ jāṇe || 20|| जिव्हेनें स्वाद घेणें बोलणें। पाणीइंद्रियें घेणें देणें। पादइंद्रियें येणें जाणें। सर्वकाळ॥ २१॥ jivheneṁ svāda gheṇeṁ bolaṇeṁ | pāṇīiṁdriyeṁ gheṇeṁ deṇeṁ | pādaiṁdriyeṁ yeṇeṁ jāṇeṁ | sarvakāḻa || 21|| शिस्नइंद्रियें सुरतभोग। गुदइंद्रियें मळोत्सर्ग। मनेंकरूनी सकळ सांग। कल्पून पाहे॥ २२॥ śisnaiṁdriyeṁ suratabhoga | gudaiṁdriyeṁ maḻotsarga | maneṁkarūnī sakaḻa sāṁga | kalpūna pāhe || 22|| ऐसें व्यापार परोपरी। त्रिभुवनीं येकलाचि करी। त्याची वर्णावया थोरी। दुसरा नाहीं॥ २३॥ aiseṁ vyāpāra paroparī | tribhuvanīṁ yekalāci karī | tyācī varṇāvayā thorī | dusarā nāhīṁ || 23|| त्याविण दुसरा कैचा। जे महिमा सांगावा तयाचा। व्याप आटोप आत्मयाचा। न भूतो न भविष्यति॥ २४॥ tyāviṇa dusarā kaicā | je mahimā sāṁgāvā tayācā | vyāpa āṭopa ātmayācā | na bhūto na bhaviṣyati || 24|| चौदा विद्या चौसष्टी कळा। धूर्तपणाच्या नाना कळा। वेद शास्त्र पुराण जिव्हाळा। तेणेंविण कैचा॥ २५॥ caudā vidyā causaṣṭī kaḻā | dhūrtapaṇācyā nānā kaḻā | veda śāstra purāṇa jivhāḻā | teṇeṁviṇa kaicā || 25|| येहलोकींचा आचार। परलोकीं सारासारविचार। उभय लोकींचा निर्धार। आत्माच करी॥ २६॥ yehalokīṁcā ācāra | paralokīṁ sārāsāravicāra | ubhaya lokīṁcā nirdhāra | ātmāca karī || 26|| नाना मतें नाना भेद। नाना संवाद वेवाद। नाना निश्चय भेदाभेद। आत्माच करी॥ २७॥ nānā mateṁ nānā bheda | nānā saṁvāda vevāda | nānā niścaya bhedābheda | ātmāca karī || 27|| मुख्यतत्व विस्तारलें। तेणें तयास रूप आणिलें। येणेंकरितां सार्थक जालें। सकळ कांहीं॥ २८॥ mukhyatatva vistāraleṁ | teṇeṁ tayāsa rūpa āṇileṁ | yeṇeṁkaritāṁ sārthaka jāleṁ | sakaḻa kāṁhīṁ || 28|| लिहिणें वाचणें पाठांतर करणें। पुसणें सांगणें अर्थ करणें। गाणें बाजवणें नाचणें। आत्म्याचकरितां॥ २९॥ lihiṇeṁ vācaṇeṁ pāṭhāṁtara karaṇeṁ | pusaṇeṁ sāṁgaṇeṁ artha karaṇeṁ | gāṇeṁ bājavaṇeṁ nācaṇeṁ | ātmyācakaritāṁ || 29|| नाना सुखें आनंदतो। नाना दुःखें कष्टी होतो। देहे धरितो आणी सोडितो। नानाप्रकारें॥ ३०॥ nānā sukheṁ ānaṁdato | nānā duḥkheṁ kaṣṭī hoto | dehe dharito āṇī soḍito | nānāprakāreṁ || 30|| येकलाचि नाना देहे धरी। येकलाचि नटे परोपरी। नट नाट्यकळा कुसरी। त्याविण नाहीं॥ ३१॥ yekalāci nānā dehe dharī | yekalāci naṭe paroparī | naṭa nāṭyakaḻā kusarī | tyāviṇa nāhīṁ || 31|| येकलाचि जाला बहुरूपी। बहुरूपी बहुसाक्षपी। बहुरूपें बहुप्रतापी। आणी लंडी॥ ३२॥ yekalāci jālā bahurūpī | bahurūpī bahusākṣapī | bahurūpeṁ bahupratāpī | āṇī laṁḍī || 32|| येकलाचि विस्तारला कैसा। पाहे बहुविध तमासा। दंपत्येंविण कैसा। विस्तारला॥ ३३॥ yekalāci vistāralā kaisā | pāhe bahuvidha tamāsā | daṁpatyeṁviṇa kaisā | vistāralā || 33|| स्त्रियांस पाहिजे पुरुष। पुरुषासी पाहिजे स्त्रीवेष। ऐसा आवडीचा संतोष। परस्परें॥ ३४॥ striyāṁsa pāhije puruṣa | puruṣāsī pāhije strīveṣa | aisā āvaḍīcā saṁtoṣa | paraspareṁ || 34|| स्थूळाचें मूळ तें लिंग। लिंगामधें हें प्रसंग। येणें प्रकारें जग। प्रत्यक्ष चाले॥ ३५॥ sthūḻāceṁ mūḻa teṁ liṁga | liṁgāmadheṁ heṁ prasaṁga | yeṇeṁ prakāreṁ jaga | pratyakṣa cāle || 35|| पुरुषांचा जीव स्त्रियांची जीवी। ऐसी होते उठाठेवी। परी या सूक्ष्माची गोवी। समजली पाहिजे॥ ३६॥ puruṣāṁcā jīva striyāṁcī jīvī | aisī hote uṭhāṭhevī | parī yā sūkṣmācī govī | samajalī pāhije || 36|| स्थूळांकरितां वाटे भेद। सूक्षमीं आवघेंचि अभेद। ऐसें बोलणें निरुध। प्रत्यया आलें॥ ३७॥ sthūḻāṁkaritāṁ vāṭe bheda | sūkṣamīṁ āvagheṁci abheda | aiseṁ bolaṇeṁ nirudha | pratyayā āleṁ || 37|| बायकोनें बायकोस भोगिलें। ऐसें नाहीं कीं घडलें। बायकोस अंतरी लागलें। ध्यान पुरुषाचें॥ ३८॥ bāyakoneṁ bāyakosa bhogileṁ | aiseṁ nāhīṁ kīṁ ghaḍaleṁ | bāyakosa aṁtarī lāgaleṁ | dhyāna puruṣāceṁ || 38|| स्त्रीसी पुरुष पुरुषास वधु। ऐसा आहे हा समंधु। याकारणें सूक्ष्म संवादु। सुक्ष्मीं च आहे॥ ३९॥ strīsī puruṣa puruṣāsa vadhu | aisā āhe hā samaṁdhu | yākāraṇeṁ sūkṣma saṁvādu | sukṣmīṁ ca āhe || 39|| पुरुषइछेमधें प्रकृती। प्रकृतीमधें पुरुषवेक्ती। प्रकृतीपुरुष बोलती। येणें न्यायें॥ ४०॥ puruṣaichemadheṁ prakṛtī | prakṛtīmadheṁ puruṣavektī | prakṛtīpuruṣa bolatī | yeṇeṁ nyāyeṁ || 40|| पिंडावरून ब्रह्मांड पाहावें। प्रचीतीनें प्रचीतीस घ्यावें। उमजेना तरी उमजावें। विवराविवरों॥ ४१॥ piṁḍāvarūna brahmāṁḍa pāhāveṁ | pracītīneṁ pracītīsa ghyāveṁ | umajenā tarī umajāveṁ | vivarāvivaroṁ || 41|| द्वैतइछा होते मुळीं। तरी ते आली भूमंडळीं। भूमंडळीं आणी मुळीं। रुजु पाहावें॥ ४२॥ dvaitaichā hote muḻīṁ | tarī te ālī bhūmaṁḍaḻīṁ | bhūmaṁḍaḻīṁ āṇī muḻīṁ | ruju pāhāveṁ || 42|| येथें मोठा जाला साक्षेप। फिटला श्रोतयांचा आक्षेप। जे प्रकृतीपुरुषाचें रूप। निवडोन गेलें॥ ४३॥ yetheṁ moṭhā jālā sākṣepa | phiṭalā śrotayāṁcā ākṣepa | je prakṛtīpuruṣāceṁ rūpa | nivaḍona geleṁ || 43|| इति श्रीदासबोधे गुरुशिष्यसंवादे महद्‍भूतनिरूपणनाम समास सातवा॥ ७॥ १६.७ iti śrīdāsabodhe guruśiṣyasaṁvāde mahadbhūtanirūpaṇanāma samāsa sātavā || 7|| 16.7 समास आठवा : आत्मारामनिरूपण ॥ श्रीरामसमर्थ॥ samāsa āṭhavā : ātmārāmanirūpaṇa || śrīrāmasamartha || नमूं गणपती मंगळमूर्ती। जयाचेनि मतिस्फूर्ती। लोक भजनी स्तवन करिती। आत्मयाचें॥ १॥ namūṁ gaṇapatī maṁgaḻamūrtī | jayāceni matisphūrtī | loka bhajanī stavana karitī | ātmayāceṁ || 1|| नमूं वैखरी वागेश्वरी। अभ्यांतरीं प्रकाश करी। नाना भरोवरी विवरी। नाना विद्या॥ २॥ namūṁ vaikharī vāgeśvarī | abhyāṁtarīṁ prakāśa karī | nānā bharovarī vivarī | nānā vidyā || 2|| सकळ जनांमधें नाम। रामनाम उत्तमोत्तम। श्रम जाउनी विश्राम। चंद्रमौळी पावला॥ ३॥ sakaḻa janāṁmadheṁ nāma | rāmanāma uttamottama | śrama jāunī viśrāma | caṁdramauḻī pāvalā || 3|| नामाचा महिमा थोर। रूप कैसें उत्तरोत्तर। परात्पर परमेश्वर। त्रयलोक्यधर्ता॥ ४॥ nāmācā mahimā thora | rūpa kaiseṁ uttarottara | parātpara parameśvara | trayalokyadhartā || 4|| आत्माराम चहुंकडे। लोक वावडे जिकडे तिकडे। देहे पडे मृत्य घडे। आत्मयाविण॥ ५॥ ātmārāma cahuṁkaḍe | loka vāvaḍe jikaḍe tikaḍe | dehe paḍe mṛtya ghaḍe | ātmayāviṇa || 5|| जीवात्मा शिवात्मा परमात्मा। जगदात्मा विश्वात्मा गुप्तात्मा। आत्मा अंतरत्मा सूक्ष्मात्मा। देवदानवमानवीं॥ ६॥ jīvātmā śivātmā paramātmā | jagadātmā viśvātmā guptātmā | ātmā aṁtaratmā sūkṣmātmā | devadānavamānavīṁ || 6|| सकळ मार्ग चालती बोलती। अवतारपंगतीची गती। आत्म्याकरितां होत जाती। ब्रह्मादिक॥ ७॥ sakaḻa mārga cālatī bolatī | avatārapaṁgatīcī gatī | ātmyākaritāṁ hota jātī | brahmādika || 7|| नादरूप जोतीरूप। साक्षरूप सत्तारूप। चैतन्यरूप सस्वरूप। द्रष्टारूप जाणिजे॥ ८॥ nādarūpa jotīrūpa | sākṣarūpa sattārūpa | caitanyarūpa sasvarūpa | draṣṭārūpa jāṇije || 8|| नरोत्तमु विरोत्तमु। पुरुषोत्तमु रघोत्तमु। सर्वोत्तमु उत्तमोत्तमु। त्रयलोक्यवासी॥ ९॥ narottamu virottamu | puruṣottamu raghottamu | sarvottamu uttamottamu | trayalokyavāsī || 9|| नाना खतपट आणी चटपट। नाना लटपट आणि झटपट। आत्मा नसतां सर्व सपाट। चहुंकडे॥ १०॥ nānā khatapaṭa āṇī caṭapaṭa | nānā laṭapaṭa āṇi jhaṭapaṭa | ātmā nasatāṁ sarva sapāṭa | cahuṁkaḍe || 10|| आत्म्याविण वेडें कुडें। अत्म्याविण मडें बापुडें। आत्म्याविण थडें रोकडें। शरीराचें॥ ११॥ ātmyāviṇa veḍeṁ kuḍeṁ | atmyāviṇa maḍeṁ bāpuḍeṁ | ātmyāviṇa thaḍeṁ rokaḍeṁ | śarīrāceṁ || 11|| आत्मज्ञानी समजे मनीं। पाहे जनी आत्मयालागुनी। भुवनी अथवा त्रिभुवनीं। अत्म्याविणें वोस॥ १२॥ ātmajñānī samaje manīṁ | pāhe janī ātmayālāgunī | bhuvanī athavā tribhuvanīṁ | atmyāviṇeṁ vosa || 12|| परम सुंदर आणि चतुर। जाणे सकळ सारासार। आत्म्याविण अंधकार। उभय लोकीं॥ १३॥ parama suṁdara āṇi catura | jāṇe sakaḻa sārāsāra | ātmyāviṇa aṁdhakāra | ubhaya lokīṁ || 13|| सर्वांगीं सिध सावध। नाना भेद नाना वेध। नाना खेद आणी आनंद। तेणेंचिकरितां॥ १४॥ sarvāṁgīṁ sidha sāvadha | nānā bheda nānā vedha | nānā kheda āṇī ānaṁda | teṇeṁcikaritāṁ || 14|| रंक अथवा ब्रह्मादिक। येकचि चालवी अनेक। पाहावा नित्यानित्यविवेक। कोण्हियेकें॥ १५॥ raṁka athavā brahmādika | yekaci cālavī aneka | pāhāvā nityānityaviveka | koṇhiyekeṁ || 15|| ज्याचे घरी पद्मिणी नारी। आत्मा तंवरी आवडी धरी। आत्मा गेलियां शरीरीं। तेज कैचें॥ १६॥ jyāce gharī padmiṇī nārī | ātmā taṁvarī āvaḍī dharī | ātmā geliyāṁ śarīrīṁ | teja kaiceṁ || 16|| आत्मा दिसेना ना भासेना। बाह्याकारें अनुमानेना। नाना मनाच्या कल्पना। आत्मयाचेनी॥ १७॥ ātmā disenā nā bhāsenā | bāhyākāreṁ anumānenā | nānā manācyā kalpanā | ātmayācenī || 17|| आत्मा शरीरीं वास्तव्य करी। अवघें ब्रह्मांड विवरी भरी। वासना भावना परोपरीं। किती म्हणोनी सांगाव्या॥ १८॥ ātmā śarīrīṁ vāstavya karī | avagheṁ brahmāṁḍa vivarī bharī | vāsanā bhāvanā paroparīṁ | kitī mhaṇonī sāṁgāvyā || 18|| मनाच्या अनंत वृत्ती। अनंत कल्पना धरिती। अनंत प्राणी सांगो किती। अंतर त्यांचें॥ १९॥ manācyā anaṁta vṛttī | anaṁta kalpanā dharitī | anaṁta prāṇī sāṁgo kitī | aṁtara tyāṁceṁ || 19|| अनंत राजकारणें धरणें। कुबुधी सुबुधी विवरणें। कळों नेदणें चुकावणें। प्राणीमात्रासी॥ २०॥ anaṁta rājakāraṇeṁ dharaṇeṁ | kubudhī subudhī vivaraṇeṁ | kaḻoṁ nedaṇeṁ cukāvaṇeṁ | prāṇīmātrāsī || 20|| येकास येक जपती टपती। येकास येक खपती लपती। शत्रुपणाची स्थिती गती। चहुंकडे॥ २१॥ yekāsa yeka japatī ṭapatī | yekāsa yeka khapatī lapatī | śatrupaṇācī sthitī gatī | cahuṁkaḍe || 21|| पृथ्वीमधें परोपरीं। येकास येक सिंतरी। कित्तेक भक्त परोपरीं। परोपकार करिती॥ २२॥ pṛthvīmadheṁ paroparīṁ | yekāsa yeka siṁtarī | kitteka bhakta paroparīṁ | paropakāra karitī || 22|| येक आत्मा अनंत भेद। देहेपरत्वें घेती स्वाद। आत्मा ठाईंचा अभेद। भेद हि धरी॥ २३॥ yeka ātmā anaṁta bheda | deheparatveṁ ghetī svāda | ātmā ṭhāīṁcā abheda | bheda hi dharī || 23|| पुरुषास स्त्री पाहिजे। स्त्रीस पुरुष पाहिजे। नवरीस नवरी पाहिजे। हें तों घडेना॥ २४॥ puruṣāsa strī pāhije | strīsa puruṣa pāhije | navarīsa navarī pāhije | heṁ toṁ ghaḍenā || 24|| पुरुषाचा जीव स्त्रीयांची जीवी। ऐसी नाहीं उठाठेवी। विषयसुखाची गोवी। तेथें भेद आहे॥ २५॥ puruṣācā jīva strīyāṁcī jīvī | aisī nāhīṁ uṭhāṭhevī | viṣayasukhācī govī | tetheṁ bheda āhe || 25|| ज्या प्राण्यास जो आहार। तेथेंचि होती तत्पर। पशूचे आहारीं नर। अनादरें वर्तती॥ २६॥ jyā prāṇyāsa jo āhāra | tetheṁci hotī tatpara | paśūce āhārīṁ nara | anādareṁ vartatī || 26|| आहारभेद देहेभेद। गुप्त प्रगट उदंड भेद। तैसाचि जाणावा आनंद। वेगळाला॥ २७॥ āhārabheda dehebheda | gupta pragaṭa udaṁḍa bheda | taisāci jāṇāvā ānaṁda | vegaḻālā || 27|| सिंधु भूगर्भींचीं नीरें। त्या नीरामधील शरीरें। आवर्णोदकाचीं जळचरें। अत्यंत मोठी॥ २८॥ siṁdhu bhūgarbhīṁcīṁ nīreṁ | tyā nīrāmadhīla śarīreṁ | āvarṇodakācīṁ jaḻacareṁ | atyaṁta moṭhī || 28|| सूक्ष्म दृष्टीं आणितां मना। शरीराचा अंत लागेना। मा तो अंतरात्मा अनुमाना। कैसा येतो॥ २९॥ sūkṣma dṛṣṭīṁ āṇitāṁ manā | śarīrācā aṁta lāgenā | mā to aṁtarātmā anumānā | kaisā yeto || 29|| देह्यात्मयोग शोधून पाहिला। तेणें कांहीं अनुमानला। स्थूळसूक्ष्माचा गलबला। गथागोवी॥ ३०॥ dehyātmayoga śodhūna pāhilā | teṇeṁ kāṁhīṁ anumānalā | sthūḻasūkṣmācā galabalā | gathāgovī || 30|| गथागोवी उगवाव्याकारणें। केलीं नाना निरूपणें। अंतरात्मा कृपाळुपणें। बहुतां मुखें बोलिला॥ ३१॥ gathāgovī ugavāvyākāraṇeṁ | kelīṁ nānā nirūpaṇeṁ | aṁtarātmā kṛpāḻupaṇeṁ | bahutāṁ mukheṁ bolilā || 31|| इति श्रीदासबोधे गुरुशिष्यसंवादे आत्मारामनिरूपणनाम समास आठवा॥ ८॥ १६.८ iti śrīdāsabodhe guruśiṣyasaṁvāde ātmārāmanirūpaṇanāma samāsa āṭhavā || 8|| 16.8 समास नववा : नाना उपासनानिरूपण samāsa navavā : nānā upāsanānirūpaṇa ॥ श्रीरामसमर्थ॥ || śrīrāmasamartha || पृथ्वीमधें लोक नाना। त्यास नाना उपासना। भावार्थें प्रवर्तले भजना। ठाईं ठाईं॥ १॥ pṛthvīmadheṁ loka nānā | tyāsa nānā upāsanā | bhāvārtheṁ pravartale bhajanā | ṭhāīṁ ṭhāīṁ || 1|| अपुल्या देवास भजती। नाना स्तुती स्तवनें करिती। जे जे निर्गुण म्हणिती। उपासनेसी॥ २॥ apulyā devāsa bhajatī | nānā stutī stavaneṁ karitī | je je nirguṇa mhaṇitī | upāsanesī || 2|| याचा कैसा आहे भाव। मज सांगिजे अभिप्राव। अरे हा स्तुतीचा स्वभाव। ऐसा आहे॥ ३॥ yācā kaisā āhe bhāva | maja sāṁgije abhiprāva | are hā stutīcā svabhāva | aisā āhe || 3|| निर्गुण म्हणिजे बहुगुण। बहुगुणी अंतरात्मा जाण। सकळ त्याचे अंश हें प्रमाण। प्रचित पाहा॥ ४॥ nirguṇa mhaṇije bahuguṇa | bahuguṇī aṁtarātmā jāṇa | sakaḻa tyāce aṁśa heṁ pramāṇa | pracita pāhā || 4|| सकळ जनासी मानावें तें। येका अंतरात्म्यास पावतें। अधिकारपरत्वें तें। मान्य कीजे॥ ५॥ sakaḻa janāsī mānāveṁ teṁ | yekā aṁtarātmyāsa pāvateṁ | adhikāraparatveṁ teṁ | mānya kīje || 5|| श्रोता म्हणे हा अनुमान। मुळीं घालावें जीवन। तें पावे पानोपान। हे सध्या प्रचिती॥ ६॥ śrotā mhaṇe hā anumāna | muḻīṁ ghālāveṁ jīvana | teṁ pāve pānopāna | he sadhyā pracitī || 6|| वक्ता म्हणे तुळसीवरी। उदक घालावें पात्रभरी। परी न थिरे निमिषभरी। भूमीस भेदे॥ ७॥ vaktā mhaṇe tuḻasīvarī | udaka ghālāveṁ pātrabharī | parī na thire nimiṣabharī | bhūmīsa bhede || 7|| थोरा वृक्षास कैसें करावें। सेंड्या पात्र कैसें न्यावें। याचा अभिप्राव देवें। मज निरोपावा॥ ८॥ thorā vṛkṣāsa kaiseṁ karāveṁ | seṁḍyā pātra kaiseṁ nyāveṁ | yācā abhiprāva deveṁ | maja niropāvā || 8|| प्रजन्याचें उदक पडतें। तें तों मुळाकडे येतें। हात चि पावेना तेथें। काये करिती॥ ९॥ prajanyāceṁ udaka paḍateṁ | teṁ toṁ muḻākaḍe yeteṁ | hāta ci pāvenā tetheṁ | kāye karitī || 9|| सकळास मूळ सांपडे। ऐसें पुण्य कैचें घडे। साधुजनाचें पवाडे। विवेकीं मन॥ १०॥ sakaḻāsa mūḻa sāṁpaḍe | aiseṁ puṇya kaiceṁ ghaḍe | sādhujanāceṁ pavāḍe | vivekīṁ mana || 10|| तथापी वृक्षांचेनि पडिपाडें। जीवन घालितां कोठें पडे। ये गोष्टीचें सांकडें। कांहींच नाहीं॥ ११॥ tathāpī vṛkṣāṁceni paḍipāḍeṁ | jīvana ghālitāṁ koṭheṁ paḍe | ye goṣṭīceṁ sāṁkaḍeṁ | kāṁhīṁca nāhīṁ || 11|| मागील आशंकेचें निर्शन। होतां जालें समाधान। आतां गुणास निर्गुण। कैसें म्हणती॥ १२॥ māgīla āśaṁkeceṁ nirśana | hotāṁ jāleṁ samādhāna | ātāṁ guṇāsa nirguṇa | kaiseṁ mhaṇatī || 12|| चंचळपणें विकारलें। सगुण ऐसें बोलिलें। येर तें निर्गुण उरलें। गुणातीत॥ १३॥ caṁcaḻapaṇeṁ vikāraleṁ | saguṇa aiseṁ bolileṁ | yera teṁ nirguṇa uraleṁ | guṇātīta || 13|| वक्ता म्हणे हा विचार। शोधून पाहावें सारासार। अंतरीं राहातां निर्धार। नांव नाहीं॥ १४॥ vaktā mhaṇe hā vicāra | śodhūna pāhāveṁ sārāsāra | aṁtarīṁ rāhātāṁ nirdhāra | nāṁva nāhīṁ || 14|| विवेकेंचि तो मुख्य राजा। आणि सेवकाचें नांव राजा। याचा विचार समजा। वेवाद खोटा॥ १५॥ vivekeṁci to mukhya rājā | āṇi sevakāceṁ nāṁva rājā | yācā vicāra samajā | vevāda khoṭā || 15|| कल्पांतप्रळईं जें उरलें। तें निर्गुण ऐसें बोलिलें। येर तें अवघेंचि जालें। मायेमधें॥ १६॥ kalpāṁtapraḻaīṁ jeṁ uraleṁ | teṁ nirguṇa aiseṁ bolileṁ | yera teṁ avagheṁci jāleṁ | māyemadheṁ || 16|| सेना शाहार बाजार। नाना यात्रा लाहानथोर। शब्द उठती अपार। कैसे निवडावे॥ १७॥ senā śāhāra bājāra | nānā yātrā lāhānathora | śabda uṭhatī apāra | kaise nivaḍāve || 17|| काळामधें प्रज्यन्यकाळ। मध्यरात्रीं होतां निवळ। नाना जीव बोलती सकळ। कैसे निवडावे॥ १८॥ kāḻāmadheṁ prajyanyakāḻa | madhyarātrīṁ hotāṁ nivaḻa | nānā jīva bolatī sakaḻa | kaise nivaḍāve || 18|| नाना देश भाषा मतें। भूमंडळीं असंख्यातें। बहु ऋषी बहु मतें। कैसीं निवडावीं॥ १९॥ nānā deśa bhāṣā mateṁ | bhūmaṁḍaḻīṁ asaṁkhyāteṁ | bahu ṛṣī bahu mateṁ | kaisīṁ nivaḍāvīṁ || 19|| वृष्टी होतां च अंकुर। सृष्टीवरी निघती अपार। नाना तरु लाहानथोर। कैसे निवडावे॥ २०॥ vṛṣṭī hotāṁ ca aṁkura | sṛṣṭīvarī nighatī apāra | nānā taru lāhānathora | kaise nivaḍāve || 20|| खेचरें भूचरें जळचरें। नाना प्रकारींचीं शरीरें। नाना रंग चित्रविचित्रें। कैसी निवडावीं॥ २१॥ khecareṁ bhūcareṁ jaḻacareṁ | nānā prakārīṁcīṁ śarīreṁ | nānā raṁga citravicitreṁ | kaisī nivaḍāvīṁ || 21|| कैसें दृश्य आकारलें। नानापरीं विकारलें। उदंडचि पैसावलें। कैसें निवडावें॥ २२॥ kaiseṁ dṛśya ākāraleṁ | nānāparīṁ vikāraleṁ | udaṁḍaci paisāvaleṁ | kaiseṁ nivaḍāveṁ || 22|| पोकळीमधें गंधर्वनगरें। नाना रंग लाहनथोरें। बहु वेक्ति बहु प्रकारें। कैसीं निवडावीं॥ २३॥ pokaḻīmadheṁ gaṁdharvanagareṁ | nānā raṁga lāhanathoreṁ | bahu vekti bahu prakāreṁ | kaisīṁ nivaḍāvīṁ || 23|| दिवसरजनीचे प्रकार। चांदिणें आणी अंधकार। विचार आणी अविचार। कैसा निवडावा॥ २४॥ divasarajanīce prakāra | cāṁdiṇeṁ āṇī aṁdhakāra | vicāra āṇī avicāra | kaisā nivaḍāvā || 24|| विसर आणी आठवण। नेमस्त आणी बाष्कळपण। प्रचित आणी अनुमान। येणें रितीं॥ २५॥ visara āṇī āṭhavaṇa | nemasta āṇī bāṣkaḻapaṇa | pracita āṇī anumāna | yeṇeṁ ritīṁ || 25|| न्याय आणी अन्याय। होय आणी न होये। विवेकेंविण काये। उमजों जाणे॥ २६॥ nyāya āṇī anyāya | hoya āṇī na hoye | vivekeṁviṇa kāye | umajoṁ jāṇe || 26|| कार्यकर्ता आणी निकामी। शूर आणी कुकर्मी। धर्मी आणी अधर्मी। कळला पाहिजे॥ २७॥ kāryakartā āṇī nikāmī | śūra āṇī kukarmī | dharmī āṇī adharmī | kaḻalā pāhije || 27|| धनाढ्य आणि दिवाळखोर। साव आणि तश्कर। खरें खोटें हा विचार। कळला पाहिजे॥ २८॥ dhanāḍhya āṇi divāḻakhora | sāva āṇi taśkara | khareṁ khoṭeṁ hā vicāra | kaḻalā pāhije || 28|| वरिष्ठ आणि कनिष्ठ। भ्रष्ट आणी अंतरनिष्ठ। सारासार विचार पष्ट। कळला पाहिजे॥ २९॥ variṣṭha āṇi kaniṣṭha | bhraṣṭa āṇī aṁtaraniṣṭha | sārāsāra vicāra paṣṭa | kaḻalā pāhije || 29|| इति श्रीदासबोधे गुरुशिष्यसंवादे नाना उपासनानिरूपणनाम समास नववा॥ ९॥ १६.९ iti śrīdāsabodhe guruśiṣyasaṁvāde nānā upāsanānirūpaṇanāma samāsa navavā || 9|| 16.9 समास दहावा : गुणभूतनिरूपण samāsa dahāvā : guṇabhūtanirūpaṇa ॥ श्रीरामसमर्थ॥ || śrīrāmasamartha || पंचभूतें चाले जग। पंचभूतांची लगबग। पंचभूतें गेलियां मग। काये आहे॥ १॥ paṁcabhūteṁ cāle jaga | paṁcabhūtāṁcī lagabaga | paṁcabhūteṁ geliyāṁ maga | kāye āhe || 1|| श्रोता वक्तयास बोले। भूतांचे महिमे वाढविले। आणि त्रिगुण कोठें गेले। सांगा स्वामी॥ २॥ śrotā vaktayāsa bole | bhūtāṁce mahime vāḍhavile | āṇi triguṇa koṭheṁ gele | sāṁgā svāmī || 2|| अंतरात्मा पांचवे भूत। त्रिगुण त्याचें अंगभूत। सावध करूनियां चित्त। बरें पाहें॥ ३॥ aṁtarātmā pāṁcave bhūta | triguṇa tyāceṁ aṁgabhūta | sāvadha karūniyāṁ citta | bareṁ pāheṁ || 3|| भूत म्हणिजे जितुकें जालें। त्रिगुण जाल्यांत आले। इतुकेन मूळ खंडलें। आशंकेचें॥ ४॥ bhūta mhaṇije jitukeṁ jāleṁ | triguṇa jālyāṁta āle | itukena mūḻa khaṁḍaleṁ | āśaṁkeceṁ || 4|| भूतांवेगळें कांहीं नाहीं। भूतजात हें सर्व हि। येकावेगळें येक कांहीं। घडेचिना॥ ५॥ bhūtāṁvegaḻeṁ kāṁhīṁ nāhīṁ | bhūtajāta heṁ sarva hi | yekāvegaḻeṁ yeka kāṁhīṁ | ghaḍecinā || 5|| आत्म्याचेनी जाला पवन। पवनाचेन प्रगटे अग्न। अग्नीपासून जीवन। ऐसें बोलती॥ ६॥ ātmyācenī jālā pavana | pavanācena pragaṭe agna | agnīpāsūna jīvana | aiseṁ bolatī || 6|| जीवन आवघें डबाबिलें। तें रविमंडळें आळलें। वन्हीवायोचेन जालें। भूमंडळ॥ ७॥ jīvana āvagheṁ ḍabābileṁ | teṁ ravimaṁḍaḻeṁ āḻaleṁ | vanhīvāyocena jāleṁ | bhūmaṁḍaḻa || 7|| वन्ही वायो रवी नस्तां। तरी होते उदंड सीतळता। ते सीतळतेमधें उष्णता। येणें न्यायें॥ ८॥ vanhī vāyo ravī nastāṁ | tarī hote udaṁḍa sītaḻatā | te sītaḻatemadheṁ uṣṇatā | yeṇeṁ nyāyeṁ || 8|| आवघें वर्मासी वर्म केलें। तरीच येवढें फांपावलें। देहेमात्र तितुकें जालें। वर्माकरितां॥ ९॥ āvagheṁ varmāsī varma keleṁ | tarīca yevaḍheṁ phāṁpāvaleṁ | dehemātra titukeṁ jāleṁ | varmākaritāṁ || 9|| आवघें सीतळचि असतें। तरी प्राणीमात्र मरोनी जातें। आवघ्या उष्णेंचि करपते। सकळ कांहीं॥ १०॥ āvagheṁ sītaḻaci asateṁ | tarī prāṇīmātra maronī jāteṁ | āvaghyā uṣṇeṁci karapate | sakaḻa kāṁhīṁ || 10|| भूमंडळ आळोन गोठलें। तें रविकिर्णें वाळोन गेलें। मग सहज चि देवें रचिलें। उपायासी॥ ११॥ bhūmaṁḍaḻa āḻona goṭhaleṁ | teṁ ravikirṇeṁ vāḻona geleṁ | maga sahaja ci deveṁ racileṁ | upāyāsī || 11|| म्हणोनी केला प्रज्यन्यकाळ। थंड जालें भूमंडळ। पुढेंउष्ण कांहीं सीतळ। सीतकाळ जाणावा॥ १२॥ mhaṇonī kelā prajyanyakāḻa | thaṁḍa jāleṁ bhūmaṁḍaḻa | puḍheṁuṣṇa kāṁhīṁ sītaḻa | sītakāḻa jāṇāvā || 12|| सीतकाळें कष्टले लोक। कर्पोन गेलें वृक्षादिक। म्हणोन पुढें कौतुक। उष्णकाळाचें॥ १३॥ sītakāḻeṁ kaṣṭale loka | karpona geleṁ vṛkṣādika | mhaṇona puḍheṁ kautuka | uṣṇakāḻāceṁ || 13|| त्याहिमधें प्रातःकाळ। माध्यानकाळ सायंकाळ। सीतकाळ उष्णकाळ। निर्माण केले॥ १४॥ tyāhimadheṁ prātaḥkāḻa | mādhyānakāḻa sāyaṁkāḻa | sītakāḻa uṣṇakāḻa | nirmāṇa kele || 14|| ऐसें येकामागें येक केलें। विलेनें नेमस्त लाविलें। येणेंकरितां जगले। प्राणीमात्र॥ १५॥ aiseṁ yekāmāgeṁ yeka keleṁ | vileneṁ nemasta lāvileṁ | yeṇeṁkaritāṁ jagale | prāṇīmātra || 15|| नाना रसें रोग कठिण। म्हणोनी औषधी केल्या निर्माण। परंतु सृष्टीचें विवरण। कळलें पाहिजे॥ १६॥ nānā raseṁ roga kaṭhiṇa | mhaṇonī auṣadhī kelyā nirmāṇa | paraṁtu sṛṣṭīceṁ vivaraṇa | kaḻaleṁ pāhije || 16|| देहेमूळ रक्त रेत। त्या आपाचे होती दात। ऐसीच भूमंडळीं प्रचित। नाना रत्‍नांची॥ १७॥ dehemūḻa rakta reta | tyā āpāce hotī dāta | aisīca bhūmaṁḍaḻīṁ pracita | nānā ratnāṁcī || 17|| सकळांसी मूळ जीवन बांधा। जीवनें चाले सकळ धंदा। जीवनेंविण हरिगोविंदा। प्राणी कैचे॥ १८॥ sakaḻāṁsī mūḻa jīvana bāṁdhā | jīvaneṁ cāle sakaḻa dhaṁdā | jīvaneṁviṇa harigoviṁdā | prāṇī kaice || 18|| जीवनाचें मुक्ताफळ। शुक्रासारिखें सुढाळ। हिरे माणिके इंद्रनीळ। ते जळें जाले॥ १९॥ jīvanāceṁ muktāphaḻa | śukrāsārikheṁ suḍhāḻa | hire māṇike iṁdranīḻa | te jaḻeṁ jāle || 19|| महिमा कोणाचा सांगावा। जाला कर्दमुचि आघवा। वेगळवेगळु निवडावा। कोण्या प्रकारें॥ २०॥ mahimā koṇācā sāṁgāvā | jālā kardamuci āghavā | vegaḻavegaḻu nivaḍāvā | koṇyā prakāreṁ || 20|| परंतु बोलिलें कांहींयेक। मनास कळावया विवेक। जनामधें तार्किक लोक। समजती आघवें॥ २१॥ paraṁtu bolileṁ kāṁhīṁyeka | manāsa kaḻāvayā viveka | janāmadheṁ tārkika loka | samajatī āghaveṁ || 21|| आवघें समजलें हें घडेना। शास्त्रांशास्त्रांसीं पडेना। अनुमानें निश्चय होयेना। कांहींयेक॥ २२॥ āvagheṁ samajaleṁ heṁ ghaḍenā | śāstrāṁśāstrāṁsīṁ paḍenā | anumāneṁ niścaya hoyenā | kāṁhīṁyeka || 22|| अगाध गुण भगवंताचे। शेष वर्णूं न शके वाचें। वेदविधी तेहि काचे। देवेंविण॥ २३॥ agādha guṇa bhagavaṁtāce | śeṣa varṇūṁ na śake vāceṁ | vedavidhī tehi kāce | deveṁviṇa || 23|| आत्माराम सकळां पाळी। आवघें त्रयलोक्य सांभाळी। तया येकेंविण धुळी। होये सर्वत्रांची॥ २४॥ ātmārāma sakaḻāṁ pāḻī | āvagheṁ trayalokya sāṁbhāḻī | tayā yekeṁviṇa dhuḻī | hoye sarvatrāṁcī || 24|| जेथें आत्माराम नाहीं। तेथें उरों न शके कांहीं। त्रयलोकीचे प्राणी सर्व हि। प्रेतरूपी॥ २५॥ jetheṁ ātmārāma nāhīṁ | tetheṁ uroṁ na śake kāṁhīṁ | trayalokīce prāṇī sarva hi | pretarūpī || 25|| आत्मा नस्तां येती मरणें। आत्म्याविण कैचें जिणें। बरा विवेक समजणें। अंतर्यामीं॥ २६॥ ātmā nastāṁ yetī maraṇeṁ | ātmyāviṇa kaiceṁ jiṇeṁ | barā viveka samajaṇeṁ | aṁtaryāmīṁ || 26|| समजणें जें विवेकाचें। तेंहि आत्म्याविण कैचें। कोणीयेकें जगदीशाचें। भजन करावें॥ २७॥ samajaṇeṁ jeṁ vivekāceṁ | teṁhi ātmyāviṇa kaiceṁ | koṇīyekeṁ jagadīśāceṁ | bhajana karāveṁ || 27|| उपासना प्रगट जाली। तरी हे विचारणा कळली। याकारणें पाहिजे केली। विचारणा देवाची॥ २८॥ upāsanā pragaṭa jālī | tarī he vicāraṇā kaḻalī | yākāraṇeṁ pāhije kelī | vicāraṇā devācī || 28|| उपासनेचा मोठा आश्रयो। उपासनेविण निराश्रयो। उदंड केलें तरी तो जयो। प्राप्त नाहीं॥ २९॥ upāsanecā moṭhā āśrayo | upāsaneviṇa nirāśrayo | udaṁḍa keleṁ tarī to jayo | prāpta nāhīṁ || 29|| समर्थाची नाहीं पाठी। तयास भलताच कुटी। याकारणें उठाउठी। भजन करावें॥ ३०॥ samarthācī nāhīṁ pāṭhī | tayāsa bhalatāca kuṭī | yākāraṇeṁ uṭhāuṭhī | bhajana karāveṁ || 30|| भजन साधन अभ्यास। येणें पाविजे परलोकास। दास म्हणे हा विश्वास। धरिला पाहिजे॥ ३१॥ bhajana sādhana abhyāsa | yeṇeṁ pāvije paralokāsa | dāsa mhaṇe hā viśvāsa | dharilā pāhije || 31|| इति श्रीदासबोधे गुरुशिष्यसंवादे गुणभूतनिरूपणनाम समास दहावा॥ १०॥ १६.१० iti śrīdāsabodhe guruśiṣyasaṁvāde guṇabhūtanirūpaṇanāma samāsa dahāvā || 10|| 16.10 ॥ दशक सोळावा स्माप्त॥ || daśaka soḻāvā smāpta ||